________________
उद्देशक :-४, मूल - १०८, [भा.२०२४] परस्परमुल्लापं तथा कुर्वन्ति गृहीतलिङ्गाश्च तथा तं भावयन्ति, तथा सोऽपि आसतां गृहीतलिङ्गा इत्यापिशब्दार्थः । प्रभवन्नपिवृषभाननुत्तरीकरोतिउत्तरवादिनः करोति, ततःसनिरुत्तरीकृतः सन्यत् ब्रूतेतदाह[भा.२०२५] तोभणइकलहमित्तातुब्भे मेवहेजह उदंतंति ।
तेवियपडिसुणंती एवं एगाएछम्मासा ।। वृ-ततः सिद्धान्तोल्लापे पराजितः सन्भणति यूयं मम कलहमित्राणि कलहानन्तरं यानि जातानि मित्राणि तानि कलहमित्राणि । ततो मे ममोदन्तं वहत । एवमुक्ते तेऽपि वृषभाः प्रतिशृण्वन्ति अभ्युपगच्छन्ति । तत एवं गत्यागतिभिस्तमतीवावय॑ षण्मासान् यावत् तत्र चिकित्सां कारयति । एवमेकस्यामनाथशालायां षण्मासा एवं द्वितीयस्यां तृतीयस्यामपि च । तथा चाह [भा.२०२६] छम्मासा छम्मासा बिइय तइयाए एवसालाए ।।
काऊअट्ठारसऊअपउणेताहे विवेगो 'उ' ।। वृ- एवमुक्तर्पकारेण द्वितीयस्यामनाथशालायां षण्मासा एवं तृतीयस्यामपीति सर्वसंकलनया अष्टादशमासान् चिकित्सां कारयित्वा प्रगुणीकरोति । अथ प्रगुणो न भवति ततस्तस्य भक्तविवेकः कर्तुमुचितः ।सम्प्रतिप्रागुक्तंद्वितीयमादेशंस्पष्टयति, [भा.२०२७] अहवा गुरुणोजावजीवंफासुय अप्फासुएणतेगिच्छं।
वसभेबारसा वासा अठारस भिक्खुणोमासा ।। वृ- गुरोराचार्यस्य यावज्जीवं चिकित्सां प्राशुकेनाप्राशुकेन वा कुर्वन्ति, सर्वस्यापि गच्छस्य तदधीनत्वान्, यथाशक्ति निरन्तरं सूत्रार्थनिर्णयप्रवृत्तेश्च ।। वृषभे द्वादशवर्षाणि चिकित्सा ततः परं शक्तौ भक्तविवेकः; एतावता कालेनान्यस्यापि समस्तगच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । अष्टादशमासा भिक्षोश्चिकित्सायांततः परमसाध्यतयाशक्तौसत्यांभक्तविवेकस्यैव कुर्तुमुचितत्वात् ।।
मू. (१०९) आयरियउवज्झाएसरमाणेपरंचउरायपंचरायाओकप्पागंभिक्खुंनोउवट्ठावेइकप्पाए अस्थियाइंसे केइमाननि कप्पागे, नुत्थियाइंसे केइछए वा परिहारे वा; नत्थियाइंसे केइमाननिजे कप्पाएसे संतरा छेए वा परिहारेवा ।।
व-अस्यसूत्रस्यसम्बन्धमाह[भा.२०२८] उहावियभगवते होइउवट्ठा पुनोउवटुंते ।
. उक्कसणावापगया इमावि अन्नासमुक्कसणा ।। वृ- पूर्वमवधावित उक्तः स चेदवधावितो भग्नव्रतो ज़ायेत । भग्नव्रतश्च भूत्वा पुनरुपतिष्ठति । ततस्तस्मिन्नवधावितभग्नव्रतेपुनरुपतिष्ठतिभवत्युषस्थापना कर्तव्या, तत उपस्थापनाप्रतिपादनार्थमधिकृतंसूत्रं । अथवापूर्वसूत्रेसमुत्कर्षणा प्रकृता ।इयमप्यधिकृतसूत्रेणाभिधीयमानान्यासमुत्कर्षणा स्थापनेत्यधिकृतसूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यस्य व्याख्या-आचार्य उपाध्यायो वा स्मरन् अयमुपस्थापनार्ह इति जानानः परं चतू रात्रात् पञ्चरात्राद्वा कल्पाकं सूत्रतोऽर्थतश्च प्राप्तं भिक्षु नोपस्थापयति । तत्रयदितस्मिन् कल्पाके सत्यस्तिसे तस्य कल्पाकस्य कश्चित्माननीयः पिताभ्राता वाज्येष्ठः स्वामी वा कल्पाको भावी पञ्चरात्रेण दशरात्रेण पञ्चदशरात्रेण वाततो नास्तिसे तस्य कश्चित् च्छेदः परिहारो वा, उपलक्षणमेतदन्यदपि ततः प्रायश्चित्तं माननीयेऽनुत्थापिते तस्योत्थापनाया
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org