________________
५१६
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४५२१] संघयणं संटाणं च पढम जो य पुव्व उवओगो।
ववहारे चउकंपि य चोद्दसपुव्वंमि वोच्छिन्न ।। वृ.प्रथमसंहननं वज्रर्षभनाराचं । प्रथमसंस्थानं समचतुरस्त्र यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं यच्चादिमं आगमश्रुताज्ञाधारणालक्षणं व्यवहारे चतुष्कमेतत्सर्वं चतुर्दशपूर्विणी चतुर्दशपूर्वधरे व्यवच्छिन्न । एतन्निराकुर्वन् भाष्यकृदाहभा.[४५२२] अहायरितो एवं ववहहारचउक्कं जे उ वोच्छिन्नं।
चउद्दसपव्वधरम्मी घोसंती तेसिमनुग्घाया। वृ. एवं परेगोत्तरे कृते आचार्यः प्राह-ये एवं प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यवच्छिन्नं धोषयति तेषां प्रायश्चित्तं चत्वारो मासा अनुद्धाता गुरुका मिथ्यावादित्वात्, मिथ्यावादित्वमेव प्रविकटयिषुरिदमाहभा.[४५२३] जे भावा जहियं पुण चोद्दसपुव्वंमि जंबुनामे य।
वोच्छिन्ना ते इणमो सुणसु समासेन सीसंतो।। वृ.ये भावा यस्मिन् चतुर्दशपूर्विणि ये जम्बूनाम्नि व्यवच्छिन्नास्तान् समासेन शिष्यमाणानिमान शणुत। तानेवाहभा.[४५२४] मनपरमोहिपुलाए आहारग खवग उवसम्मे कप्पे।
संजमतियकेवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ।। वृ.मनःपयायज्ञानिनः परमावधयः पुलाको लब्धिपुलाक: आहारकः आहारशरीरलब्धिमान् क्षपकः क्षपक श्रेणिरुपशमे उपशमश्रेणिः कल्पो जिनकल्प: संयमत्रिकपरिहारविशुद्धिसूक्ष्मसम्परायः यथाख्यातलक्षणं केवलिनः सिधना चैते भावा जम्बूस्वामिनि व्यवच्छिन्नाः इह केवलिग्रहणेन सिज्झणा ग्रहणेन वा गतेन यत् उभयोपादानं ततः यः केवली स नियमात् सिध्यति । यश्च सिध्यति स नियमात्केवली सन्निति ख्यापनार्थम्। भा.[४५२५] संघयण संट्ठाणं च पढमगं जो य पुव्वउवउगो।
एते तिन्नि वि अत्था चोद्दसपुव्विम्मि वोच्छिन्नाः ।। वृ.प्रथमं सहननं संस्थानं यश्चान्तोमौहूर्तिकः समस्तपूर्वविषयउपयोगः एते त्रयोऽप्यर्था न जम्बूस्वामिनि तृतीयपुरुषयुगे व्यवच्छिन्नाः किन्तु चतुर्दशपूविणि भद्रबाहौ, व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तं यत आहभा. [४५२६] केवलमनपज्जवनाणिणो य तत्तो य ओहिनाणजिना।
चोद्दसदसनवपुव्वी आगमववहारिणो धीरा ॥ भा.[४५२७] सुत्तेण ववहरते कप्पववहारं धारिणो धीरा।
__ अत्थधरववहारते आणाए धारणा ए य॥
ववहारचउक्कस्स, चोद्दसपुव्विम्मि छेदो जं।
भणियं तं ते भिन्ना, जम्हा सुत्तं अत्थो य धरए य ।। वृ. केवलिनो मनः पर्यायज्ञानिनोऽवधिज्ञानजिनाश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च एते षट्घीरा आगमव्यवहारिणः ये पुनः कल्पव्यवहारिणो धीरास्ते सूत्रेण कल्पव्यवहारगतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org