________________
५०७
उद्देशकः-१०, मूलं-२५१, [ भा. ४४५५ ] यत् एष्यति काले सेविस्येऽहमित्यध्यवसितं तदविकटभावः प्रकटभाव आलोचयति। भा. [४४५६] किं पुन आलोएई अतियारं सो इमो य अतियारो।
वयछक्कादी ते खलु नायव्वो आनुपुव्वीए॥ वृ.किं पुनस्तदालोचयति। सूरिराह-अतीचारं पुनरतीचारोऽयं वक्ष्यमाणो व्रतषटकादिको । व्रतषटकादिविषयः खल्वानुपूर्व्या ज्ञातव्यस्तमेव दर्शयति। भा. [४४५७] वयछक्कं कायछक्कं अकप्पो गिहिभायणं ।
पलियकं निसेज्जा य सिणाणं सोभवज्जणं ॥ वृ.व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तं कायषट्कं पृथिव्याद्यकल्पपिण्डादिको गृहिभाजनं काश्यपात्र्यादि पल्यङ्कः प्रतीतो निषद्यागोचरप्रविष्टस्य निषदनं, अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनं, भूषा परित्यागः एतत् विधेयतया प्रतिषेध्यतया वा यत् यथोक्तंनाचरितं तत आलोचयतिभा. [४४५८] तं पुन होज्जा सेविय दप्पेणं अहव होज्ज कप्पेण ।
दप्पेण दसविहं तू इणमो वुच्छं समासेणं ।। वृ. तत्पुनर्विरुद्धं सेवितं दर्पण अथवा कल्पेन तत्र यत् दर्पण सेवितं तदिदं वक्ष्यमाणं दशविधं तदेव समासेन वक्ष्ये प्रतिज्ञामेव करोतिभा. [४४५९] दप्प व अकप्प निरालंब वियत्ते अप्पसत्थ वीसत्थो ।
अपरिच्छ अकडजोगी अनानुयावीय निस्संको।। वृ. दर्पो निष्कारणं धावनवल्गनवीरयुद्धाद्रिकरणं १ । अकल्पोऽपरिणतपृथ्वीकायादिग्रहणमगीतार्थानीतोपधिशय्याहाराद्युमभोगश्च २ । निरालम्बो ज्ञानाद्यालम्बनरहितप्रतिसेवनाको ३। वियत्तेति पदैकदेशे पदसमुदायोपचारात्त्यक्तकृत्यः संस्तरन्नपि सन्नकृत्यं प्रतिसेव्य त्यक्तचारित्र इत्यर्थः ४। अगशस्तो बलवर्णादिनिमित्तं प्रतिसेवी, ५। विश्वस्तः स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेवी ६ । अपरीक्षी युक्तायुक्तपरीक्षाविकलः ७ । अकृतयोगी अगीतार्थः । त्रीन्वारान् कल्पमेषणीयं चापरिभाव्य प्रथमवेलायामपि यतस्ततोऽल्पानेषणीयमपि ग्राही ८ । अननुतापी अपवादपदेन कायानामुपद्रवेऽपि कृते पश्चात् अनुतापरहित: ९ । निःशङ्को निर्दयः इह परलोकशङ्कारहित इत्यर्थः १०। भा.[४४६०] एयं दप्पेण भवे इणमनं कप्पियं मुनेयव्वं। .
चउवीसई विहाणं तमहं वुच्छं समासेन ।। वृ. एतदनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति । इदमन्यत्कल्पिकं चतुर्विंशतिविधानं ज्ञातव्यं तदहं समासेन वक्ष्ये तदेवाहभा.[४४६१] दंसणनाणचरित्ते तवपवयण समिति गुत्तिहेउ वा।
साहम्मिय वच्छल्लेण वावि कुलतो गणस्से वा॥ भा.[४४६२] संघस्सायरियस्स असहुस्स गिलाण बालवुड्डस्स।
_उदयग्गिचोर सावय भयकंतारावती वसने ॥ वृ.दर्शने दर्शनप्रभावकं शास्त्रग्रहणं कुर्वन्नसंस्तरणे १ । ज्ञाने सूत्रमर्णं चाधीयमानो असंस्तरणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org