________________
५०५
उद्देशकः-१०, मूलं-२५१, [ भा. ४४४२] भा. [४४४२] किंवा मारेयव्वो अहयंतो वेह डेव रुक्खाउ।
अतिपरिणामो भणती इयहेऊ अम्ह वेसिच्छा ।। वृ. दृष्टवा महतो महीरुहान् गणिक आचार्यो ब्रूते-अस्मिन्नुच्चैस्त्वेन तालप्रमाणे वृक्षे विलग्य तत आत्मनं डिप, प्रपातं कुर्वित्यर्थः । एवमुक्तेन तत्रापरिणामको ब्रूते न वर्तते वृक्षे विलगितुं साधोः सचित्तत्वादृक्षस्य प्रपातं च कुर्वन् आत्मविराधना भवति। स च भगवता निषिद्धा कि वाहं किमुपायेन मारयितव्योऽभिप्रेतो ब्रूथ-वृक्षादात्मानं डिपेति अतिपरिणामकः पुनरिदं भणतिइत्येवं भवतु करोमि प्रपातमिति भावोऽस्माकप्येषा इच्छा वर्तते। भा.[४४४३] बेइ गुरू अहतंतू अपरिच्छियत्थे पभाससे एवं ।
किं वमएतं भणितो आरुहरुक्खे सचित्ते ॥ वृ.अथानन्तरमतिपरिणामकं शिष्यं ब्रूते अपरीक्षिते अपरिभाषिते मद्वचनस्यार्थे त्वमेवमुक्तप्रकारेण प्रभाषसे यथा करोमि प्रपातमस्माकमप्येषेच्छा वर्तते। अपरिणामकमधिकृत्य ब्रूतेत्वं वा मया किमेवं भणितो यथा सचित्ते वृक्षे आरोह येनोच्यते न वर्तते साधोवृक्षे विलगितुमिति। किन्त्वेतन्मयोक्तं तदेवाहभा.[४४४४] तवनियमनाणरुक्खं आरुहिउं भवमहण्णवापन्न ।
संसारगम्म कूलं डेवे हंती मए भणितो ।। वृ. तपो नियमज्ञानमयं वृक्षं भवार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुह्य संसारगर्ता कूलं डिप उल्लङ्घयेति मया भणितः। भा. [४४४५] जो पुन परिणामो खलु आरुह भणित्तो विसोवि चित्तेइ।
नेच्छंति पावमेते जीवाणं थावरादीणंपि ।। भा.[४४४६] किं पुन पंचेंदीणं तं भवियव्वेत्थकारणेणं तु ।
आरुहण ववसियं तू वारेइ गुरू ववत्तो । वृ. यः पुनः खलु परिणाम आज्ञापरिणामकः स आरोहेति भणितश्चिन्तयति-नेच्छन्ति पापमेते मदीया गुरवो जीवानां स्थावराणामपि किं पुनः पञ्चेन्द्रियाणां तस्मादत्र कारणेन भवितव्यमेवं विचिन्त्यारोहणे व्यवस्थितः तमारोहणव्यवस्थितं गुरुरप्यवष्टभ्य बाहौ धृत्वा वारयति तदेवमुक्तं वृक्षे परीक्षणमधुना बीजेषु तदाहभा.[४४४७] एवानेह य बीयाई, भणितो पडिसेहे अपरिणामो।
अइपरिणामगो पोट्टल बंधूण आगतो तहियं ।। वृ. एवममुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति यस्त्वतिपरिणामक: स बीजान पोट्ठलं बध्या तत्र गुरुसमीपे समागतः। भा. [४४४८] तेवि भणिया गुरूणं भणिया नेह अमलिबीयाई।
नविरोह समत्थाहं सचित्ताई व भणियाई ।। . वृ. तावद्योऽपरिणामको गुरुणा भणितो मया भणितमानय अम्लिकाबीजानि काञ्जिकिनि बीजानि, यदि वा सचित्तानि विध्वस्तयोनिमयानि, यानि नविरोहसमर्थानि तान्यानयेति भणितानि।
भा. [४४४९] तत्थवि परिणामो तू भणती आनेसि केरिसाइं तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org