________________
५०१
उद्देशकः-१०, मूलं-२५१, [भा. ४४१३] भा. [४४१३] एगंतं निज्जरा से दुविहा आराधना धुवा तस्स।
अंतकिरियं व साहू करेज्ज देवोववतिं य ।। वृ. इयं प्राग्वत्। भा. [४४१४] मुनिसुव्वयंतेवासी खंदगदाहे य कुंभगारधडे।
देवी पुरंदरजसा दंडयपालक मरुओ य॥ वृ.कुम्भकारकृते नगरे दण्डकिर्नाम राजा तस्य देवी पुरन्दरयशाः । पालको नाम मरुकः पुरोहितः । तत्र भगवतो मुनिसुव्रतस्वामिनो अन्तेवासी स्कन्दको नाम विहारक्रमेण गतः स स्वशिष्याणां यन्त्रपीडनेन मरणं विशेषतो बालक्षुल्लकस्योपलभ्य संजातकोपो यंत्रपीडनमारितोऽग्निकुमारेषूत्पद्यजाति स्मृत्वा समस्तस्यापि देशस्य दाहं कृतवान् शिष्यास्तु समाधि प्राप्ता मृत्युमुपागतास्तथा चाह, भा. [४४१५] पंचसया जंतेन रुटेण पुरोहिएण मलियाई ।
- रागद्दोसतुलग्गं समकरणं चित्तयत्ताणं ।। वृ.रागद्वेषतुलाग्रं समकरणं समभावं चिन्तयतां साधूनां पञ्चशतानि रुष्टेन पुरोहितेन यन्त्रेण मलितानि (पीलितानि) तथापि न तेषां मनागपि ध्यानविक्षोभोऽभवत्। एवमन्यैरपि सोढव्यं । भा.[४४१६] जं तेन ककएण सत्थेण व सावएहि विविहेहिं।
देहे विद्धिस्संते न हु ते ज्झाणाओ फिटुंति॥ वृ. यन्त्रेण क्रकचेन शस्त्रेण वा खङ्गादिना स्वापदैर्वा विविधैः शृगालिकाप्रभृतिभिर्देहं विध्यस्यमाने न हु नैव ते पादपोपगता ध्यानात् स्फिटन्ति परिभ्रश्यन्ति। भा.[४४१७] पडिनीययाए कोई अग्गि से सव्वतो पदेज्जाहि ।
पादोवगए सन्ने जह चाणक्कस्स व करीसे ।। वृ.पादपोपगते सति कोऽपि प्रत्यनीकतया से तस्य सर्वतः सर्वासु दिक्षु अग्निं प्रदद्यात् । यथा चाणकस्य करीषमध्ये व्यवस्थितस्य सुबंधुनामामात्यः सर्वतोऽग्निं प्रदीपितवानिति । ___ भा.[४४२८] पडिनीययाए कोई व मंसे कीलएहि विहुणत्ता ।
महुघयमक्खिय देहं पिपीलियाणं तु देज्जाहि॥ वृ.प्रत्यनीकतया कोऽपि से तस्य पादपोपगमनस्य कीलकैर्लोहमयैश्चर्मविधून्य तदनन्तरं तं मधुघृतम्रक्षितदेहं कृत्वा पिपीलिकानां दद्यात् । तथापि सम्यक् सहेत तत्र सहने दृष्टान्तमाहभा.[४४२९] जह सो चिलायपुत्तो वोस? निसट्ठ चत्तदेहो उ।
सोणियगंधेन पिवीलियाहिं वालंकिओ धीरो ।। वृ.यथा स चिलायपुत्तो निसृष्ठमतिशयेन व्युत्सृष्टत्यक्तदेहः शोणितगन्धेन पिपीलिकाभिश्चालांकृतश्चालिनीकृतो धीरो मनागपि ध्यानाच्चलितवान्न; एवं सर्वैरपि सोढव्यम् ।
अन्यदृष्टान्तमाहभा. [४४२२] जह सो कालायवेसितो वि मोग्गल्लसेलसिहरम्मि।
खइओ विउव्विऊणं देवेन सियालरूवेण॥ वृ.यथा सब्रह्मचर्याध्ययनप्रसिद्धकालादवैश्यो मोद्गलशैलशिखरे स्थितो देवेन शृगालरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org