________________
४७०
व्यवहार - छेदसूत्रम् - २ - १० / २५१
तं पुण अनुगंतव्यं दारेहिं इमेहिं आनुपुव्वीए । गणनिसरणादिसंहितेसि विभागं तु वुच्छामि ॥ पुनर्निर्व्याघातिरभिर्वक्ष्यमाणैर्गणान्निः सरणादिद्वारैरानुपूर्व्या क्रमेणानुगन्तव्यं तेषां
भा. [४२२४]
वृ. तेन
च द्वाराणां विभागं वक्ष्यामि । तमेव वस्तुकाम आह
भा. [४२२५] गण निसरणे परगणे सिति संलेह अगीय असंविग्गो । एगाभोगण अन्ने अनापुच्छपरिच्छ आलोए ॥ वसही सत्थे निज्जवगा दव्व दायणा चरिमे । हानी अपरियंतनिज्जर संथारुवत्तणादीनि ॥ सारेत्तणयकवयं निव्वाधाएण चिंधकरणं तु । अंत बहि वाधातो भत्तपरित्राए कायव्वो ।
भा. [४२२६]
भा. [४२२७]
वृ. गणात् स्वगणान्निस्सरणा वक्तव्या परगणगमनं । तथा सितित्ति द्रव्यभावरूपानि: श्रेणिर्वक्तव्या । तथा संलेख संलेखना तथा अगीतस्य अगीतार्थस्य पार्श्वे न भक्तप्रत्याख्यातव्यं तथा असंविग्गेत्ति । असंविग्नस्यापि समीपे न प्रत्याख्यातव्यं । तथा एगत्ति एको निर्यापको न कर्तव्यः । किन्तु बहवः, परतो वा भक्तं प्रत्याख्यातुकामस्य विषये आभोगनं कर्तव्यम् । तथा अन्यो यदि भक्तं प्रत्याख्यातुमुद्यतस्तर्हि यदि निर्यापकाः पूर्यन्ते तदा स प्रतिष्यते, शेषकालं ति, तथा आचार्येण गच्छस्यानापृच्छया स भक्तप्रत्याख्यानं न प्रतिपादयितव्यः । तथा तेन भक्तं प्रत्याख्यातुकामेन गच्छस्य गच्छेनापि तस्य परीक्षा कर्तव्या । तथा भक्तपरिज्ञां प्रतिपत्तुकामेन नियत आलोचना दातव्या । तथा प्रशस्ते स्थाने प्रशस्तायां वसतौ भक्तपरिज्ञा प्रतिपत्तव्याः । तथा निर्यापका गुणसम्पन्ना: समर्पणीयाः । तथा आलोचना चरमकाले तस्य भक्तप्रत्याख्यातुकामस्य द्रव्यदर्शनं प्रधानसमस्ताहारद्रव्योपदर्शनं विधेयं । हाणित्ति भक्तं प्रत्याख्यातुकामस्य प्रतिदिवसमाहारस्यानिर्विधेया तथा अपरिश्रान्ताः सर्वकर्मणि प्रतिचारका वर्तन्ते । निज्जरत्ति निर्जरा वक्तव्या तथा संस्तारको यादृशो भवति कृतभक्तप्रत्याख्यानस्यहाकर्तव्यस्तादृशो वक्ष्यते । तथा तस्य कृतभक्तप्रत्याख्यानस्योद्वर्तनादीनि यथा समाधिकरणीयानि तथा प्रथमद्वितीयपरीषहाभ्यां त्याजितः स्मारयित्वा स्वं स्वरूपं (मा) नर्थत्वादिलक्षणं कवचं कवचभूतमशनं प्रयोक्तव्यम् । तथा जीवतो मृतस्य च तस्य चिन्हकरणं विधेयं, एतं निर्व्याधाते भक्तपरिज्ञाव्याघाताभावेन प्रतिपत्तव्यं । अथान्तर्ग्रामादिबहिरुद्यानादिपु भक्तपरिज्ञाया व्याघातः संजातस्ततोगीतार्थानामुपायो भवति कर्तव्यः । एष द्वारगाथा । साम्प्रतमेतदेव विवरीषुराहनिसरणं उवही जो कप्पे वण्णितो समासेणं ।
भा. [४२२८]
सो चेव निरवसेसो भत्तपरिन्नाए दसमंमि ॥
वृ. गणनिस्सरणे यो विधिः कल्पे कल्पाध्ययने सप्तविधः सप्तप्रकारो वर्णितः स एव व्यवहारो दशमे उद्देशके भक्तपरिज्ञायां भक्तज्ञानाधिकारो निरवशेषो वक्तव्यः । गणनिस्सरणं द्वारं गतमिदानीं परगणद्वारं परगणे गत्वा भक्तप्रत्याख्यानं कर्तव्यम् ।
भा. [४२२९]
किं कारणं चकमणं थेराण इहं तवो किलंताणं । अब्भुज्जयंमि मरणे कालुणियाज्झाणवाधातो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org