________________
व्यवहार-छेदसूत्रम् - २ - १०/२५१ आलोयणा विवेगो य नियंट्ठस्स दुवे भवे । विवेगो य सिणायस्स एमेया पडिवत्तितो ॥
वृ. आलोचनाप्रायश्चित्तं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः । स्नातकस्य केवल एको विवेकः एवमेताः पुलाकादिषु प्रतिपत्तयः ।
४६४
भा. [४१८४ ]
भा. [४१८५ ] पंचेव संजया खलु नायसुणए कहिया जिनवरेणं । तेसिं पायच्छित्तं अहक्कमं कित्तइसामि ॥
वृ. ज्ञातसुतेन जिनवरेण वर्धमानस्वामिना पञ्चैव खलु संयताः कथितास्तेषां यथाक्रमं प्रायश्चित्तं कीर्त्तयिष्यामि । तदेव कीर्तयति
भा. [४१८६ ]
सामाइसंजयाणं पायच्छित्ता च्छेदमूलरहियट्ठा । थेराण जिणाणं पुण तवमंतं छव्विहं होइ ॥
वृ. सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां च्छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां जिनकल्पिकानां पुनः सामायिकसंयतानां तपः पर्यन्तं षड्विधं प्रायश्चित्तं भवति ॥
भा. [४१८७]
छेदोवद्वावणिए पायच्छित्ता हवंति सव्वेवि । थेराण जिणाण पुण मूलत अट्टहा होइ ॥
वृ. छेदोपस्थापनीये संयमे वर्त्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि भवंति, जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति,
भा. [४१८८ ]
वृ. परिहारविशुद्ध संयमे वर्तमानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः च्छेदादिवर्ज्यं षड्विधं ।
भा. [४१८९ ]
परिहारविसुद्धीए मूलं ता अट्ठाति पच्छिता । थेराणं जिणाणं पुण छव्विहं छेयादिवज्जं वा ॥
आलोयणा विवेगो य तइयं तु न विज्जती ।
सुमेय संपराए अहक्खाए तहेव य ॥
वृ. सूक्ष्मसंपराये यथाख्यते च संयमे वर्त्तमानानामालोचना विवेक इत्येवं रूपे द्वे प्रायश्चित्ते भवतस्तृतीयं तु न विद्यते, ततः प्रस्तुते किमायातमिति चेदत आह
भा. [४१९०]
उसपडिसेवया खलु इत्तरिच्छेया य संजया दोन्नि ।
जातित्थणुसंजत्ती अत्थि हु तेणं तु पच्छित्तं ।।
वृ. निर्ग्रन्थचिन्तायां बकुश: प्रतिसेवक: प्रतिसेवनाकुशील इत्येतौ द्वौ निर्ग्रन्थो संयतचिन्तायां इत्वरीत्वरसामायिकवान् च्छेदं च्छेदोपस्थाप्यश्चेति द्वौ संयतौ यावतीर्थं तावदनुषजतोऽनुवर्त्तेते तेन ज्ञायते । अस्ति सम्प्रत्यपि प्रायश्चित्तं गतमस्तीति द्वारमधुना न दीसइ धणिएण विनेति व्याख्यानार्थमाह
भा. [४१९१] जइ अत्थि न दीसंति केइ करेंति तत्थ वणिज्ज दिट्टंतो । संतमसंते विहिणा मोयंता दोवि मुच्चति ॥
वृ. चोदक:
,
: प्राह- यद्यस्ति प्रायश्चित्तं ततः कस्मात्केचित् कुर्वन्तो न दृश्यन्ते । सूरिराह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International