________________
उद्देशक :-४, मूल- १०५, [भा. १८९९]
४१ वृ-तस्य मूलभूतस्य श्रेष्ठिनो दुहिता वणिकसुतां पितृमित्रवणिगदुहितरं गृहीत्वा राज्ञः ‘समुपगता' समीपमुपगतापादेषुनिपत्यविज्ञपयति। यथा-देव,युष्माभिर्निजदुहितारोरक्ष्यन्तेतथाहमेषाचमेसखी युष्माभिः पालयितव्या, आवयोरपियुष्मत्कन्यकात्वात।। [भा.१९००] इय होउत्तियभणिउंकन्नाअंतेउरमितुडेण ।
रना पक्खित्ताओ, भणिया वाहरिउ पाला उ।। वृ- इति एवं भवत्वितिभणित्वा तुष्टेन राज्ञा ते द्वेअपि कन्येचान्तःपुरेप्रक्षिप्ता, भणिताच व्याहृत्य आकार्यपालापालका महत्तरिका ।। किंभणितेत्यत आह[भा.१९०१] जहररकहमज्झसुता तहेव एयातोदेवि पालेह ।
तीएवितेऊपाले विन्नवियंविनीतकराणाए।। वृ- यथा रक्षथ मम सुता कन्यकास्तथैव एतेअपि द्वे मत्कन्यका प्रख्ये पालयथ । एवमुक्ते तयापि महत्तरिकया विनीतकरणया विज्ञप्तमदेव । एते अतिपालयामि । एवमुक्तवाते कन्येऽन्तःपुरंनीते।तत्र चमूलश्रेष्ठिदुहितामहत्तरिकां विज्ञपयित[भा.१९०२] जहकन्ना एयातो रक्खह एमेव रक्खहममंपिः
जहचेव ममंरक्खह तह रक्खहिमंसहिंमज्झ।। यथाएताः कन्यायूंयंरक्षथ, एवमेव मामपिरक्षथ। यथा चमारक्षय, तथेमांममसखीमपिरक्षथ।। [भा.१९०३] इयहोउअब्भुवगए अहतासिंतत्संवसंतीणं ।
कालगया महत्तरिया जाकुणती रक्खणंतासिं।। इत्येवंभवत्विति अभ्युपगते,तासांतत्रसंवसन्तीनामथ कियत्कालातिक्रमेणयारक्षणंतासांकरोति सा महत्तरिका कालगता।। [भा.१९०४] सविकारातो दटुंसेट्ठिसुया विन्नवेइरायाणं।
मयहरियदान निगह वणियागम रायविन्नवणं ।। वृ- महत्तरिकाकालगमनान्तरं ताः कन्यका सविकारा अभूवन । तंतस्ताः सविकाराः श्रेष्ठिसुतया दृष्टा राजानं विज्ञपयति-अन्यमहत्तरिकांप्रयच्छत। दत्ताराज्ञा । तथाच महत्तरिकया निग्गहत्ति' कन्याः सविकारा उपलभ्य खरण्टिता । एवं तासां तिष्ठन्तीनां वणियागमत्ति' स देशान्तरगतो वणिकसमागतः 'विन्नवणं' इति राज्ञो विज्ञपनमकार्षीत, यथा देव, नयामि निजपुत्रिकामिति।। [भा.१९०५] पूएऊणविसज्जण, सरिसकुलदान दोण्हवी भोगो।
एमेव उत्तरांमि विअवत्तराईदिए हुवमा।। वृ-ततः श्रेठिकृतविज्ञप्तिकानन्तरंतेद्वेअपिपूजयित्वाराज्ञा विसृष्टेसदशकुलेदानं विवाहितेइत्यर्थः, ततस्तयोद्धयोरपि विपुला भोगा दत्ताः । एवमेव अनेनैव प्रकारेण उत्तरेऽपि लोकोत्तरेऽपि अव्यक्तस्य रात्रिंदिवैरूपमा । इयमत्र भावना- यदि तावल्लौकिका अपि यशः- संरक्षणनिमित्तमात्मानमन्यत्रोपनिक्षिपन्ति, ततः सुतरां लोकोत्तरिकैः साधुमिः संयमयशःसंरक्षणनिमित्तमात्माऽन्यगणे निक्षेप्तव्यः । स चाव्यक्तो वयसा, ततो यावद्भिरहोरात्रैर्वयसा व्यक्ती भवति तावन्तं कालं तत्रान्यगणनिश्रायां तिष्ठति ।। कथं पुनः आत्मानं गणंचोपनिक्षिपति तत आह[भा.१९०६] एते अहंचतुब्भं, वत्तीभूतो सयंतुधारेइ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org