________________
व्यवहार - छेदसूत्रम् - २९ / २४३ एगते पडिवज्जति काऊण दिसाणं वालोयं ।।
वृ- निषद्यां सोत्तरां चोलपट्टकल्पं मात्रकं च कायिकिमात्रकं गृहीत्वा ग्रामादेर्बहि विनिर्गच्छति । विनिर्गत्यैकान्ते प्रतिमां प्रतिपद्यते । तत्र कायिकीसमागमे तां भात्रके व्युत्सृज्यानापाते असंलोके दिशं वा लोकं कृत्वा आपिवति । यद्यपि स ज्ञानातिशयाऽतिशयज्ञानेनैव जानाति सागारिकोऽस्ति न वेति तथापि सामाचारी पालिता भवत्विति कृत्वा दिशमालोकं कृत्वा व्युत्सृजत्यापिवति च ।
[भा. ३७८८ ]
४००
पाउणइ तं पवाए तत्थ निरोहेन जिज्जए दोसा ।
सिण्हाए परित्तणं व कुणति अच्चण्हवाते वा ।।
वृतंकल्पं प्रतिवाते प्रवृत्ते प्रावृणोति तत्र च प्रावरणे कृतेयातनिरोधेन यः प्रवाते वातसंपर्केणापादितो दोषः जीर्यते । यदि वा स कल्पः सिण्हादि परित्ताणं श्लक्ष्णादि सचित्तरजः परित्राणं करोति । अथवा अत्युष्णे वाते वाति स प्रावृयते, मोकमाषिवेदित्युक्तं तत्र मोकस्वरुपमाहसाभावियं च मोयं जाणइ जं वावि होइ विवरीयं । पाणबीयससद्धिं ससक्खाधिराय न पिएज्जा ।।
[भा. ३७८९ ]
वृ स प्रतिमाप्रतिपन्नो यन्मोकं स्वाभाविकं यच्च भवति विपरीतं तत्सर्वं जानाति । तत्र स्वाभाविकमापिवती । इतरत् विपरीतं प्राणसंसक्तं बीजसन्मिश्रसस्निग्धं सरजस्काधिराजकलितं न पिवति । किमिकुट्ठे सिया पाणा ते य उण्हाभिताविया ।
[ भा. ३७९०]
मोएण सह मेज्जण्डु निसिरेते उ छाहिए ।।
वृ- कृमिसंकुलं कोष्टमुदरं कृमिकोष्टे स्युः प्राणाः कृमिरुपास्ते चोन्नेनाभितापिताः सन्तो मोकेन कायिक्या सार्धमागच्छेयुस्ततस्तात् छायायां निसृजेत् । बीजादिप्रतिपादनार्थमाह
[भा. ३७९१]
यं तु पगला सुक्का ससणिद्वा उ चिक्कणा । पडंति सिथिले देहे खमणुण्हाभिताविया ||
वृ- बीजं नाम शौक्राः पुद्गलास्तेच द्विधा चिक्कणा अचिक्कणाश्च । तत्राचिक्कणा बीजग्रहणेन गृहीताचिक्कणाः सस्निग्धा उच्यन्ते । ते उभयेऽपि शिथिले देहे क्षपणेनोष्णेन तापिताः सन्तः पतन्ति । पमेहकणिया तो य सरक्खं पाहु सूरयो ।
[भा. ३७९२]
सो उदोसकरो वृत्तो तं च कज्जुं न साहए ।।
वृ- प्रमेधकणिकाः सरजस्कं पदैकदेशे पदसमुदायोपचारात् सरजस्काधिराजं प्राहुः सूरयः, स च सरजस्काधिराज आपीयमानो दोषकर उक्तः । तच्चकार्य रोगविमुक्तिलक्षणं न साधयति । ततः सोऽपि नपीयते ।
[भा. ३७९३]
बहुगा होइ मत्ता ऊ आइल्लेसे दिनेसु उ । कमेण हायमानी उ अंतिमे होइ वा नवा ।।
वृ- आदिमेषु कायिकी मात्रातो बह्वी भवति ततः क्रमेण हीयमाना अन्तिमे दिने भवति वा नवा । [भा. ३७९४] पडिणी अनुकंपा वा मोयं वद्धंति गुज्झगा केई ।
बीजादियं जं वा विवरीयं उज्झाए सव्वं ।।
वृ- प्रत्युनीकोऽनुकम्पत इत्यनुकम्पता केचित् गुह्यका मोकं कायिकी वर्धयन्ति, यद्वा बीजादियुतं कुर्वन्ति । सर्वमेतत् स्वाभाविकंन भवति । किन्तु विपरीतमतस्त्यजति सम्प्रति द्रव्यादितो मार्गणामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org