________________
उद्देशक :- ८, मूल - २०१, [भा. ३६२१]
३६९
अन्यो वा साधुर्यारयिष्यति एवमतिरिक्त पतद्ग्रहसंभवः । सम्प्रति ग्रहणे गृहीते च यद्भणितं कल्पपीठिकायां तदेव विनेयजनानुग्रहाय दर्शयति[भा. ३६२२]
उमंथपाणमादीगहणे तु विहिं तहिं पउंजंति । गहिए यपगासमु करेति पडिलेह दो काले ।।
वृ- अवमन्थमधोमुखं कृत्वा प्राणादीन् खोटनेन भूमौ यतनया पातयन्ति । अमुं विधिं तत्र ग्रहणे प्रयुञ्जन्ति । गृहीते च तानि पात्राणि प्रकाशमुखानि करोति । तथा द्वौ कालौ प्रातरपराह्णे च प्रत्युपेक्षते । [भा. ३६२३] आनीतेसु उगुरुणा दोसुं गहिएसु तो गया जह वुहुं । गेहति उग्गहे खलु उमादीमत्तसेसेवं ।।
वृ- आनीतेषु तु भाजनेषु आचार्येण प्रधानं सुलक्षणं पात्रं मात्रकं च परिग्रहीतव्यं । ततो गुरुणा द्वयोर्गुतयोः शेषाणि भाजनानि यावतां दातव्यानि तावन्तो भागाः क्रियन्ते । ततो ये गतास्ते यथा वृद्धं यथा रत्नाधिकतया पतग्रहान् गृह्णान्ति तदनन्तरंये गतानामेवावमरत्नाधिकास्तेयथा रत्नाधिकतया मात्राणि गृह्णन्ति तदनन्तरं यैः पतद्ग्रहा न गृहीतास्ते अवमरत्नाधिकाः शेषाश्च साधवो यथा रत्नाधिकतया मात्रकाणिगृह्णन्ति तदनन्तरं यैः पतद्ग्रहा न गृहीतास्ते अवमरत्नाधिकाः शेषाश्च साधवो यथारत्नाधिकतया पतद्ग्रहान् मात्रकाणि च गृह्णन्ति । तदेवं व्यापारितानां स्वच्छन्दसां विच्छिन्नानि । [भा. ३६२४ ] एमेव अच्छिन्नेसु विगहिए गरणे य मोत्तु अइरेगं । एत्तो पुराणगहणं वोच्छामि मेहिं उ पदेहिं ।।
वृ- एवमेव पूर्वोक्तेनैव प्रकारेणाच्छिन्नेषु ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकं भवति अतिरिक्तपतद्ग्रहस्तत्र न संभवति । परिमाणकरणादिति तत्संभवविधिर्न वक्तव्यः । सम्प्रति पुराणग्रहणमेभिर्वक्ष्यमाणैः पदैर्वक्ष्यामि तान्येव पदान्याहआगमगमकालगते दुल्लभतहिं कारणेहिं एएहिं ।
[भा. ३६२५]
दुविहाए गमनेगा अनेगनिद्दिट्ठनिट्ठिा ।।
बृ- आगमद्वारं गमद्वारं कालगतद्वारं दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसंभवः । तत्र ये पात्राणि ददति ते द्विविधास्तद्यथा-एको वा अनेके वा येषामपि ददाति तेऽपि द्विविधा एको वा नेके वा दानं च निर्देशपूर्वकंयथा अमुकस्य दास्यापि । तत्र यदा एकस्य कस्यापि ददाति तदा तन्निर्दिशति अमुकस्य दास्यामि ये त्वनेके निर्दिष्टा वा अपरिमितसंख्याकतया निर्देशाकारणात् । एष द्वारगाथासंक्षेपार्थः । [भा. ३६२६] भायणदेसाएंतो पाए घेत्तूण एति दाहंति ।
दाऊण वरो गच्छइ भायणदेसं तहिं घेत्थं (च्छं) ।।
वृ-भाजनदेशात् यस्मिन् देशे भाजनानि संभवन्ति तस्मात्देशादानन्दपुरादवागच्छन् आगन्तुकामः पूर्वकृतानि भाजनानि गृहीत्वा समागच्छत्ति । साघुम्यो दास्यामीति बुद्ध्यागतमागमद्वारमधुनागमद्वारमाह- अपरः साधुरानन्दपुरादिकात् देशात् भाजनदेशं गन्तुकामस्तत्रान्यान्यपिपात्राणि गृहीष्यामि सुलभत्वादिति पुराणानि पात्राणि दत्वा समागच्छति । गतं गमद्वारमिदानीं कालगतद्वारमाह[भा. ३६२७] कालगयंमि सहाए भग्गे वन्नस्स होइ अइरेगं । पत्तोलंबतिरेगे दुल्लभपाएविभे पंच ।।
22 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org