________________
व्यवहार-छेदसूत्रम्-२- ४/१०४ - [भा.१८६८] - छिन्नंमि उपरियाए उवठियंतेहुपुच्छिउंविहिना।
तस्सेव अनुमएणंपुव्वं दिसा पच्छिमावावि(दी) ।। वृ- छिन्ने पर्याये वर्षत्रयमर्यादायामतिक्रान्तायामित्यर्थः, तस्मिन् स्वयमुपतिष्ठति अन्यांश्चोपस्यापयति विधिना तं पृष्ट्वा तस्यैवोपतिष्ठतो अनुमतेनेच्छया पूर्वा दिक् पश्चिमा वा दीयते, किमुक्तं भवतियदिपूर्वाचार्यमिच्छतिततःपूर्वाचार्यस्याभवति,अथान्यंत_न्यस्य,शेषतदुपस्थापितविषयेऽपि चतस्येच्छाप्रमाणम्, साचप्रागेवोपदर्शिता, सयदिसम्यगुपशान्तः सन्स्वकमाचार्यमाश्रयतेतर्हिस प्रव्राजनेन संगृहीतव्यः, यदि पुनर्न संगृह्णाति ततः प्रायश्चित्तं मासलघु, अन्यच्च तेनासंग्रहणे यदि तस्य श्रद्धाभंगो भवति । यदपि चान्यस्य समीपे दूरं गच्छन् पथि स्तेनश्वापदादिभ्योऽनर्थ प्राप्नोति, तन्निमित्तमपितस्य प्रायश्चित्तम्, तस्मादवश्यं संगृहीतव्यः ।। [भा.१८६९] संविग्गमुद्दिसंतेपडिसेहं तस्स संथरे गुरुगा।
किंअहंतुपरेणं अहिकरणंजंतुतंतेसि ।। वृ- अथान्यस्य समीपे प्रव्रजन् स पूर्वाचार्यमात्मीयं संविग्नमुदिशति प्रकाशयति । तस्मिन् संविग्नमुद्दिशति यस्य समीपे प्रव्रजितुमिच्छतिस यदि प्रतिषेधति यथा किमस्माकं परेण परकीयेन यत् येषामधिकरणंतत्तेषांभवत्विति, तस्य एवं प्रतिषेधतःप्रायश्चित्तं चत्वारो गुरुकाः, एतच्चसंस्तरणेसति द्रष्टव्यम्, अथासंस्तरन् प्रतिषेधति,ततःशुद्धः । अथस पूर्वाचार्यस्यैव पार्थे कस्माल्लिङ्गन प्रतिपद्यते । उच्यते-(पुरुषावाते) आचार्यायदिवायत्रयत्रतेपूर्वाचार्याविहरन्तितत्रतत्रतस्य सागारिकंकिमपि, अतिदूरे वाते उपलभ्यन्ते, ग्लानो वा पूर्वाचायो जातइति ।। - [भा.१८७०] एवंखलुसंविगेअसंविगे वारणा नउदिसणा ।
अब्भूवगतोजंभणती पच्छभणंतेनसे इच्छा ।। वृ-एवमुक्तेन प्रकारेण संविग्ने पूर्वाचार्ये उद्दिश्यमाने खलु विधिरुक्तोऽथ स पूर्वाचार्यमात्मीयमसंविग्नमुद्दिशति तर्हि तेना सविग्ने पूर्वाचार्ये उद्दिश्यमाने तस्य वारणा प्रतिषेधः कर्तव्यो न दातव्या तस्य प्रव्रज्या गुरुनिन्दकत्वादिति भावः, न च स तं पूर्वाचार्यमसंविग्नमुद्देशयितव्यः एष भगवतां परमगुरुणामुपदेशः, । 'नउदिसणा' इत्यादि । अथ स ब्रूते नाहं संविग्नमसंविग्नं वा पूर्वाचार्यमुद्दिशामि किन्तु त्वमेव ममाचार्य इति तर्हि, यदि पूर्वाचार्यस्य नोद्देशना यं चाभ्युपगतस्तं प्रत्येवं भणति, ततः स प्रव्राजनीयः । अथसप्रवाजितःसन्पश्चाद्वदेत्यथापूर्वाचार्यस्याहंनयुष्माकमितिततआह-पश्चादेवं भणति तस्मिन्न से' तस्य इच्छा किन्तुयमभ्युपगतस्तस्यैव सः ।। एतदेव स्पष्टतरमाह[भा.१८७१) एमेव निच्छिऊण, उठतो पच्छतेसिमाउट्टो ।
___ इयरेहिवरोसवितो, सच्छंद दिसंपुनो नलभे ।। वृ- उपतिष्ठन् प्रव्रज्यां जिघृक्षुरेवमेव मे त्वमाचार्य इति निश्चित्य प्रव्रजितः सन् यः पश्चात्तेषां पूर्वाचार्याणांआत्मीयानामावृत्तोजायते,इतरर्वायेषांसमीपेप्रव्रजितस्तैर्वारोषितः सन्अहंपूर्वार्चायस्यैव नयुष्माकमिति स एवं ब्रुवाणः पुनः स्वच्छन्ददिशंस्वेच्छया दिशं न लभते, किन्तु यमभ्युपगतस्तस्यैव सइति । यस्तुपश्चात्कृतत्वेनज्ञातो, यस्यतुज्ञातस्यापिपूर्वादिक्संग्रहणेभावोनज्ञायते, तस्य लिङ्गदाने विधिमाह[भा.१८७२] अन्नातो परियाएपुन्ने न कहेज जोसमुटुंतो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org