________________
उद्देशक:-८, मूल- १९५, [भा. ३५०९]
३४७ बहिस्तृणफकादीनि लभ्यन्ते तदा पूर्वनयनं पश्चादनुज्ञापनं यथा बहिर्याविचतानि तृणफलकादीनि परंनलब्धानि ततो युष्मदीयान्येव तत्र नीतानीत्यस्माकं तान्यनुजानीत । यदा तु कारणवशतो बहिरवश्यं गन्तव्यं बहिश्च तृणफलकादानि न लभ्यन्तेनचतानि विना साधवः संस्तरीतुंशक्नुवन्तिन तु येषामभ्यन्तराणि तृणफलकादीनि ते अनुजानन्तः संभाव्यन्ते न वाननुज्ञाप्यं तेषुबहिर्नीतेषु तेषामभिनवा तदा न पूर्वमनुज्ञापनं नापि नीत्वा पश्चादनुज्ञापनमिति । तदेवं पूर्णे मासकल्पे पूर्णेच वर्षाकल्पेचार्यविधिरुक्त एवमपूर्णेऽपिद्रष्टव्यं । तथा चाह[भा.३५१०] एमेव अपुन्नंमिवि वसही वाघाए अन्नसंकमणे ।
गंतव्वुवासयासतिसंथारो सुत्तनिद्देसो ।। वृ- एवमेव अनेनैव प्रकारेणपूर्णेमासकल्पेद्रष्टव्यंकथमित्याह-वसतेाधातेसतिउपाश्रयाभावे गन्तव्यमवश्यं जातं । तत्रान्यक्षेत्र संक्रमेण तत्र संस्तारकालाभे पूर्वप्रकारेण संस्तारको नेतव्यः । एव सूत्रनिर्देशः एषसूत्र विषय इतिभावः, तत्र पूर्वं नयनं पश्चादनुज्ञापनमितिभङ्गमधिकृत्य विधिमाह[भा.३५११] नीहरिउंसंथारंपासवणुच्चारभूमीभिक्खादी ।
गच्छेहगविज्झायं करेइमा तत्थआरुवणा ।। वृ-यदिकारणवशतः पूर्वमनुज्ञाप्यतृणफलकादिमयःसंस्तारको बहिनीतो यदिवातंवसतेाघाते बहिरन्यां वसतिगतवा तत्रसंस्तारकोऽननुज्ञाप्य नीत्वा स्थापितस्तर्हि शेषव्यापारपरित्यागेन नियमतः पश्चादनुज्ञापनाकर्तव्या । अथ नीत्वाप्रश्रवणभूमिमुच्चारभूमिंभिक्षादौ वागच्छेदथवास्वाध्यायंकरोति तत्रेयं वक्ष्यमाणाआरोपणा प्रायश्चित्तम् । तमेवाह[भा.३५१२] एएसुचउसुपितणो सुलहुगो यलहुगफलगेसु ।
रायदुठगहणेचउगुरुगा हुंति नायव्वा ।। वृ-एतेषुप्रश्रवणभूम्यादिषुचतुर्युस्थानेष्वननुज्ञाप्यप्रवृत्तौतृणेषुतृणमयसंस्तारकविषये प्रायश्चित्तं लघुकोमासः । फलकेषुविषये चत्वारोलघुकाः राजद्विष्टानाराजप्रतिषिद्धानांतृणफलकादीनाननुज्ञाप्य ग्रहणेचत्वारो गुरुकाभवन्ति ज्ञातव्याः
मू. (१९६) नो कप्पइ निग्गंधाण वा निगंथीण वा पुव्वामेव ओग्गहं ओगिण्हिता तओ पच्छा अनुन्नवेत्तए ।। __ मू. (१९७) कप्पइनिग्गंथाण वा निगंथीण वा पुव्वामेव ओग्गहं अनुन्नवेत्ता तओपच्छा
ओगिणिहत्तए, अहपुन एवं जाणेजा इह खलु निगंथाण वा निग्गंथीण वा नोसुलभेपाडिहारिए सेज्जासंथारएत्तिकट्ठएवण्हं कप्पइ पुव्वामेव ओग्गाहं ओगिण्हिता तओ पच्छा अनुन्नवेत्तए मा वहउ अजोवइअनुलोमेण अनुलोभेयव्वेसिया ।। [भा.३५१३] उग्गहसमणुन्नासुसेज्जासंथारएसुय तहेव ।
अनुवत्ततेसुभवेपंते अनुलोमवतिसुत्तं ।। वृ- अवग्रहसंस्तारकाश्च स्वामिना अनुज्ञाता अवग्रहीतव्या इत्युत्सर्गत उपदेशस्तदेवमवग्रहसमनुज्ञासु सय्यासंस्तारकेषु तथैव समनुज्ञातव्येष्वनुवर्तमानोष्विदमपि सूत्रं समनुज्ञातसंस्तारकादिग्रहणविषये भवति, अपवादतो अननुज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रुष्टो भवेत् । तस्मिन् प्रान्तेऽनुलोमवाक् वक्तव्या । अनेन सम्बन्धेनायातस्यास्य व्याख्या-न कल्पते निर्ग्रन्थानां
अनुवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org