________________
२९९
उद्देशकः-७, मूल- १८०, [भा. ३२४९] इत्यादि । अस्ति चात्र किञ्चित्साधर्मिकसत्कमुपकरणजातंसलक्षणंपतद्ग्रहादिपरिहरणार्ह परिभोगार्ह करिष्यति । से इत्यादि कल्पते से तस्य सागारिकृतं गृहीत्वा सागारकृतं नाम नात्मना स्वीकरोति आचार्यसक्तमेतत् । आचार्य एव एतस्यज्ञायक एवं गृहीत्वा आचार्याणां समर्पयेदिदं आचार्यस्तस्यैव ददाति ।ततः समस्तकेन वन्देइतिब्रुवाणआचार्यवचः प्रमाणंकरोति, ।एष द्वितीयोवग्रहस्तमनुज्ञाप्य द्विविधेन परिहारेण परिहर्तुं परिभोगयितुंअथाचार्योऽन्यस्मै ददाति तदा तस्य तदितिसूत्रसंक्षेपार्थः। [भा.३२५०] तंचेव पुव्वभणियं सुत्तनिवातोउ पथेगामेवा ।
गामे एगमनेगा बहूवएमेव पंथेवि ।। . वृ-यत्पूर्वकल्पाध्ययनेचतुर्थे उद्देशकेविष्वग्भवनंविधानंभणितंतदेवात्रापिद्रष्टव्यम् । नवरमिह विशेषोभण्यते सूत्रनिपातो ग्रामे वाभवत् । पथि गामानुगामं दूइजामाणे इति वचनात् तत्र ग्रामे एको वाभवेदनेकेवा तत्रये अनेकेतेद्विप्रभृतयो यावत्सप्तबहवोवा दृष्टव्यावमेव पथ्यपिदृष्टव्यमेकोवानेके वातत्रानेके द्विप्रभृतयो यावत्सप्त बहवो वा एतदेवाह[भा.३२५१] एगो एगोचेव उदुप्पभितिअनेनसत्त बहुगावा ।
कालगतगामपंथेवा जाणग उज्झण विहीए ।। वृ- एकस्तावदेक एव तस्यैकत्वेन भेदाभावात् द्विप्रभृतयो यावत्सप्ततावदनेके ततः परं बहवः एतेषांमध्ये कदाचिदेको ग्रामेपथिकालगतोभवेत्तत्रउज्झनविधिःपरिष्ठापनविधेयिकास्तेयथोक्त विधिना परिष्ठापयन्ति । अथानेके द्विप्रभृतयो यावत्सप्तेति कस्मादुक्तं न पञ्च षट्वेति उच्यते । सप्तानामेव समाप्तकल्पत्वादन्यथात्वविधिरिति ज्ञापनार्थं तथा चाह[भा.३२५२] चउरोवहंति एगोकुसादिरक्खइ उवस्सयंएगो ।
एगो यसमुग्घातो इतिसत्तण्हं अहाकप्पो ।। वृ- चत्वारो जना विष्वग् भूतं वहन्ति । एकः पंचमकः कुशान् दर्भान् पानं च गृहीत्वा पुरतो याति एकषष्ठउपाश्रयंरक्षति । एकः सप्तमः समुद्घातः कालगतइति एवममुना प्रकारेणसप्तानां यथाकल्पो विधिकल्पः । [भा.३२५३] सत्तण्हं हेडेणं अविहीउ न कप्पए विहरिउं जे ।
___एगाणि यस्स अविहीउ अस्थि उंगच्छिउँ वावि ।। वृ-सप्तानामधस्तादविधिस्ततस्तेषांषट्पञ्चप्रभृतीनां विहर्तुंन कल्पते, जेइतिपादपूरणे एकाकिनः पुनरासितुं गंतुं नियमादविधिः तेषामपि कदाचित्कारण वशतः स्थितानां यः परिष्ठापनाविधि सोऽग्रेऽभिधास्यते । तथाच एकानेकेषामेव विधिमभिधित्सुः प्रथमतोऽनेकेषां प्रतिजानीते[भा.३२५४] नेगाण विहिवुच्छंनायमनाएव पुव्वखेत्तंभि ।
दिसिथंडिलझामिय बिंबमादि तीसुंपदेसेसु ।। वृ- पूर्वमेकेऽनेके चोक्तास्तत्र प्रथमतोऽनेकेषां विधिं वक्ष्यामि । प्रतिज्ञातमेव करोति । तत्र ज्ञातेऽज्ञातेवापूर्वक्षेत्रेदिक्परिभावनीया । तथा त्रिषुप्रदेशेषुस्थण्डिलं तच्चस्वाभाविकंशिलातलादिरूपं ध्यामितमग्निना दग्धंबिम्बादीनांसमीपं वा तत्रप्रथमतो ज्ञातक्षेत्रविषयविधिमाह[भा.३२५५] नाएउ पुव्वदिटुंतंचेवयथंडिलंहवतितत्थ ।
अन्नातेवेलपत्ता सन्नादिगयाउ पेहंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org