________________
२८२
[भा. ३१४७ ]
व्यवहार-छेदसूत्रम् - २- ७/ १७६
कोवी तत्थ भणेज्जा पुप्फादी जाउ तत्थ परिसाढी । जादीसंति तावउ न कीरए तत्थ सज्झातो ।।
वृ - कोऽपि तत्र ब्रूयात्या मृतके नीयमाने पुष्पादीनामादिशब्दात् जीर्णचीवरखण्डादीनामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरे परिशाटिः सा यावत दृश्यते तावत्तन न क्रियते स्वाध्यायः । अत्र सूरिराह[भा. ३१४८ ] भन्नइ न य तंतु तहिं निजंतो मोत्तहो असज्झायं । जम्हा चउप्पयारं सारीरमतो न वज्रति ।।
वृ-भण्यते-अत्रोत्तरं दीयते तन्न नीयमानं मृतकंमुक्त्वा अन्यत्कतकपुष्पादिकं पतितमस्वाध्यायिकं न भवति । यस्मात् शरीरमस्वाध्यायिकं चतुः प्रकारं रुधिरादिभेदतश्चतुर्विधं पुष्पादिकं च तद्व्यतिरिक्तमतोऽस्वाध्यायिकतया तन्न वर्जयन्ति । आत्मसमुत्थंत्वग्रेतनसूत्रे व्याख्यास्यते । तदेवं नो कम्पनिथाण वा २ असज्झाइए सज्झायं करेत्तए इति सूत्रं व्याख्यातमधुना कप्पइ निगंथाणवा निग्गंधीण वा सज्झाइए सज्झायं करेत्तए इति सूत्रव्याध्यानार्थमाह
[भा. ३१४९]
एसो उ असज्झातो तव्वजित्तो झायो तत्थिमा जयणा । सज्झाइए विकालं कुणइ अप्पहिं तु चउलहुगा ।।
वृ- एषोऽनन्तरोदित आत्मसमुत्थपरसमुत्थभेदभिन्नो अस्वाध्याय उक्तस्तद्विवर्जितस्तद्व्यतिरिक्तः स्वाध्यायः स्वाध्यायिकमित्यर्थः । तत्र स्वाध्यायिक इयं वक्ष्यमाणयतना तामेवाह-स्वाध्यायिकेऽपि सतिकालं प्रत्युपेक्ष्य स्वाध्यायं करोतियदि पुनः कालमप्रत्युपेक्ष्य स्वाध्यायं करोति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अत्र परावकाशमाङ्कते -
[ भा. ३१५० ]
जइ नत्थि असज्झायं किं निमित्तं तुधेप्पए कालो । तस्सेव जाणणठा भाइ किं अत्थि नत्थित्तिं ।।
वृ- ननु यदि नास्त्यस्वाध्यायमस्वाध्यायिकं तर्हि कं निमित्तं केन कारणेन कालो गृह्यते । सूरिराहभण्यते तस्यैवास्वाध्यायिकस्य परिज्ञानार्थं कालो गृह्यते यथा किमस्ति तद स्वाध्यायिकं किं वा नेति । यद्यस्वाध्यायिकंभविष्यति ततः कालोन शुद्धमासादयिष्यति अथ नास्तिततः कालो शुद्धो भविष्यति । पंचविह असज्झाइस्स जाणणठाए पेहए कालं ।
[भा. ३१५१]
काए विहीए पेहे सामायारी इमा तत्थ ।।
वृ- यतो अस्वाध्यायस्यैव परिज्ञानाय कालग्रहणमुक्तं तीर्थकरगणधरैस्ततः पञ्चविधस्यास्याध्यायिकस्य ज्ञानायावश्यं प्रेक्षते साधुः कालं, । शिष्य प्राह- केन विधिना प्रेक्षते कालः । सूरिराहतत्र कालप्रेक्षणे इयं वक्ष्यमाणा सामाचारी तामेवाह
[भा. ३१५२]
Jain Education International
चउभागवसेसाए चरिमाए पोरसीए ।
उगतो ततो पेहेज्जा, उच्चारादीन भूमीतो ।।
वृ-दिवसस्य चतुर्थी पौरुपी चरम पौरुषी तस्यां चरमायां पौरुष्यां चतुर्भागावशेषायां तिस्त्र उच्चारादीनां उच्चारप्रश्रवण कालादीनां भूमी प्रत्युपेक्षेत । इयमत्रभावना - उपाश्रयपरिधस्तस्यान्तरिस्त्रो भूमीरुच्चारस्याध्यासितव्याः प्रत्युपेक्षते तद्यथा आसन्ने दूरे मध्ये च तिस्त्रोऽनध्यासितव्यास्ता अध्येवमेवमेताः परिघस्थान्तः । षट् एवमेव परिघाद्बहिरपि षट् तद्यथा-आसन्नदूरमध्य भेदतस्तिस्त्रोऽनध्यासितव्यास्तिवस्त्रोऽनध्यासितव्या इति सर्व संकलनया उच्चार भूमयो द्वादश एवमेव प्रश्रवणस्य
For Private & Personal Use Only
www.jainelibrary.org