________________
२३६
व्यवहार-छेदसूत्रम्-२-७/१६३ वास्तव्या वैयावृत्यं कृत्वा निर्जरां प्राप्नुयुस्ते ततो हापिताः, प्रभूतं च कर्म अविवेच्य नतल्पकैर्बध्यते यन्महता संसरेण निस्तीरतुंशक्यते ।। [भा.२८८६] तंकजतो अकजे वा सेवियंजइवितंअकज्जेण।
नहुकीइपारोक्खं सहसा इतिभंडणंहुजा ।। वृ- यस्मादेते दोषास्तस्मात्कायतः कारमेन अकार्ये वा कारणाभावे वा यद्यपि सेवितं तत् शय्यातरपिण्डादिकं तथाप्यकार्येण एवमेव परोक्षं सहसा इत्येवं विसंभोगः न कयित । मा परस्परं द्वयोर्गणयोर्भणंडणंभूयादितिहेतोः कथं विवेकः कर्तव्य इत्यत आह[भा.२८८७] निस्संकियंव काउंआसंकनिवेयणा तहिंगमनं ।
सुद्धे हि कारणमनाभोगजाणया दप्पतो दोण्हं ।। वृ-तैःप्राधूर्णकैस्तेप्रष्टव्याः कोयुष्माकंशय्यातरः । कथंवा एवशय्यातरोनभवति ।एवं निःशङ्कितं कृत्वा ।अथ लज्जया न पृष्टास्ततो न निश्चय इति एवमाशङ्का निवेदनायां कृतायां यस्याचार्यस्य कथितं तेन प्रेषितस्य संघाटस्य तत्र गमनं तेन च संघाटकेन गत्वा यत्तैः कथितं तत्तेन प्रष्टव्यास्ततस्ते गृहपरिवर्त्यादि यथा तथ्यं कथयन्ति ततः सङ्घाटो गत्वा निजसूरिसमीपं कथयति । एवमक्रियमाणे द्वयोर्गणयोर्भण्डनं तदेव पश्चार्द्धनभावयति ।शुद्धे हिशुद्धैरप्यस्माभिः समं यूयं विसंभोगंकरुथ अथवा कारणं गृहपरिवर्तादिकमाधिकृत्य न गृहीतव्यं, यदि वा अनाभोगेन गृहीतमथवा द्वयोः प्रथमद्वितीयपरीषहयोरुदीर्णयोर्जानता दर्पतोगृहीतं । पुनःपश्चात्कृताशोधिरपिचयदि निष्कारणेऽपिगृहीतंतथापि नयुक्तंपरोक्षं विसंभोगकारणं यदि वयं नाद्दताभवामस्ततोयुक्तं विसंभोगकरणमथ कारणेगृहीतंतदा वयंशुद्धा एव कथंविसंभोगकारणमेवंभण्डनस्यात् ।साम्प्रतंकारणमनाभोगेतिपदद्वयंव्याख्यानयति[भा.२८८८] कजेण वा विगहियं सागरपरियदतोय सोअम्हं ।
कारणमजाणतो वागहियं किंचीसुकरणंतु ।। वृ-कार्येण कारणेन गृहीतमस्माभिर्वापि शब्दो विकल्पने । तच्च कार्यमस्माकं स्वागारपरिवर्तः । अथवा कारणमजानता यदिगृहीतंतथापि किं कस्मात्परोक्षे विष्वक्करणं विसंभोकरणं । [भा.२८८९] जाणते हिव दप्पा घेत्तुंआउट्टिउ कयासोही ।
तुब्भेत्थ निरइयारा पसीयहभंते कुसीलाण ।। वृ-जानद्भिरपि वा प्रथमद्वितीयपरीपहत्याजितैर्दात्गृहीत्वाआवृत्यकृतास्माभिःशोधिः तस्मात यूयमेवात्र गतिर्निरतिचारा भदन्तः कुशीलानामस्माकंप्रसीदतेत्युपहासवचनमेतत् ।। [भा.२८९०] पढमबिइओदएणंजंसव्वं आउरेहिं तंगहियं ।
दिट्ठादानि भवंतोजं बिइय पएसुनित्तण्हा ।। वृ- प्रथमद्वितीयोदयेन प्रथमद्वित्तीयपरीषहोदयेन यत्तत्सर्वमातुरर्गृहीतं युष्माभिस्तत् विस्मृतं दृष्टा भवन्त इदानीं यत् द्वितीयपदेषु निस्तृष्णा इति । एतदप्युपासवचनं । एवं भण्डनं प्रवर्तते । यत एवं परोक्षे विसंभोगकरणे भण्डनदोषस्तस्मात्कल्पते निर्ग्रन्थानां प्रत्यक्षं सांभोगिकं विसंभोगं कर्तुमस्यैव सूत्रस्यव्याख्यानमाह.. [भा.२८९१] सत्तमए ववहारे अवराहविभावियस्स साहुस्स ।
आउट्टगणाउट्टे पच्चक्खणं विसंभोगे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org