________________
१८
व्यवहार-छेदसूत्रम्-२-४/१०२ त्वल्पं, तथा चाह[भा.१७८९] सव्वे वप्पाहाराभवंति गेलन्नमादिदोसभाय ।
एवंजयंतितहियं वासावासे वसंताउ ।। वृ- ग्लान्यादिदोषभयात्सर्वेऽपि तेऽल्पाहारा भवन्ति । एवं तत्र वर्षावासे वर्षायोग्ये क्षेत्रे वसन्तो यतन्ते।।
मू. (१०३) से गामंसि वा जाव संनिवेसंसिवा बहणंआयरियउवज्झायाणं अप्पबिइयाणंबहूण गणावच्छेइयाणं अप्पतइयाणंकप्पइ हेमंतगिम्हासुचरिएअन्नमन्नंनिस्साए ।।
मू. (१०४) से गामंसि वा जाव संनिवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणंबहूण गणावच्छेइयाणं अप्पचउत्थाणंकप्पइ वासावासंवत्थएअन्नमन्नं निस्साए ।।
वृ-अस्य सूत्रसंबंधमभिधित्सुराह[भा.१७९०] इति पत्तेया सुत्ता डिगसुत्ता इमे पुन गुरुणं ।
दुप्पभिई तप्पभिईबहुत्तमिहमगणाखेत्ते ।। वृ.इत्येवमुपदर्शितेन प्रकारेणाष्टौप्रत्येकानिप्रत्येकभावीनेसूत्राण्युक्तानि,प्रत्येकानन्तरंचसमुदाय इतीमेपुनदे॒वक्ष्यमाणेपिण्डकसूत्रे,केषां पिण्डकइत्याह-गुरुणामाचार्यादीनां,आचार्यादिसमुदायविषये इत्यर्थः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सेशब्दोऽथशब्दार्थः, अथ ग्रामे वा यावत्करणात् 'नगरंसि वा पट्टणंसि वा मडंबंसि वा' इत्यादिपरिग्रहः, सन्निवेशे वा बहूनां द्वित्रिप्रभृतीनामाचार्योपाध्यायानामात्मद्वितीयानाबहूनां द्वित्रिप्रभृतीनांगणावच्छेदकानामात्मतृतीयानांहेमन्तग्रीष्मयोश्चरितुं कल्पते, अन्योन्यनिश्रया परस्परोपसम्पदा । अथ ग्रामे वा यावत् सन्निवेशे वा बहूनामाचार्योपाध्यायानामात्मतृतीयानां बहूनां गणावच्छेदकानामात्मचतुर्थानां च वर्षावासं वस्तुं कल्पते, अन्योन्यनिश्रयेत्येष सूत्रसंक्षेपार्थः ।। अत्र बहुत्वव्याख्यानार्थमाह-'दुप्पभिइ' इत्यादि द्विप्रभृति त्रिप्रभृतिवा, अत्रबहुत्वमवगन्तव्यम् । किमर्थमिदंसूत्रमितिचेदुतच्यते-इहमार्गणाक्षेत्रेकर्तव्येत्येतदर्थ एकस्मिन्क्षेत्रेचस्थितानांकस्य क्षेत्रमाभवतिकस्यनेतिचिन्तायांये परस्परनिश्रयासमाप्तकल्पावर्तन्ते, तेषामाभवत्यन्येषां नेत्येवमर्थमित्यर्थः ।। एतदेवाक्षेपपुरस्सरमाह[भा.१७९१] हेट्ठा दोण्ह विहारो, भणितो किंपुनइदानि बहुयाणं ।
एगक्खित्तठियाणंतु, मग्गणाखेत्तअक्खेत्ते ।। वृ-ऋतुबद्ध काले द्वयोर्विहारोऽधस्तात्पूर्व द्वितीयसूत्रे, उपलक्षणमेतत्, वर्षासुषष्ठसूत्रेण त्रयाणां, ततस्तेनैवेदंगतार्थ, किमर्थंपुनरिदानींबहुकानामाचार्यादीनांसूत्रम्? ।सूरिराह-एकक्षेत्रस्थितानांमार्गणा कर्तव्या कस्य क्षेत्रं भवति, कस्याक्षेत्रं कस्य नाभवति क्षेत्रमित्यर्थः तत्र परस्परोपसम्पदा समाप्तकल्पभूतानां भवत्यन्येषांनभवत्येवमर्थम् । तथा चैतदेव नियुक्तिकृत्सविस्तरमाह[भा.१७९२] उउबद्ध समत्ताणंउग्गहो एगदुगपिंडियाणंपि ।
साहारणपत्तेगे संकमतिपडिच्छए पुच्छा ।।। वृ- पञ्च जनाः समाप्तकल्पाः, ऊना असमाप्तकल्पाः; ऋतुबद्धे काले बहूनामाचार्याणां परस्परोपसम्पदासमाप्तकल्पानामेकद्विकपिण्डितानामपि ।पञ्चाप्येककाःसन्तः पिण्डिताएकपिण्डिताः, अथवाद्विकेनवर्गद्वयेन, एकएकाकीएकश्चतुर्वर्गः, अथवाएकोद्विवर्गोऽपरस्त्रिवर्गइत्येवंरुपेणपिण्डिता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org