________________
उद्देशकः-६, मूल - १४९, [भा. २६८२]
१९७ द्वेसूत्रार्थपौरुषीसमुपस्थितानांतृतीयं कर्मचरमायां पौरुष्यामियमत्रभावना-सूत्रपौरुषीसमाप्त्यनन्तरं यावत्निषद्या क्रियतेतावत्प्रथमा विश्रामणा द्वितीयार्थपौरुषीसमाप्त्यनन्तरंतृतीयाचरमपौरुषीपर्यन्ते कालप्रतिक्रमणानन्तरम् ।। [भा.२६८३] सडकुलेसुयतेसिंदोच्चंगादीउवीसुघेप्पंति ।
मंगुस्सनकिइकम्मन यवीसुंघीप्पए किंचि ।। वृ-श्राद्धकुलेषुभक्तेषुतेषामाचार्यसमुद्राणामाचार्याणांयोग्यानिकूरादीनि द्वितीयाङ्गादौमात्रकादौ विष्वक्गृह्यन्ते । आर्यमङ्गोः पुनराचार्यस्य नकृतिकर्म क्रियतेनापितद्योग्यं पौद्गलादिकिञ्चित् विष्वक् मात्रकेगृह्यते । किंतुयदपिश्राद्धकुलेष्वतिभक्तेषूत्कृष्टंलभ्यते । तदपिगृहीत्वाज्ञातोञ्चपतद्गृहेक्षिप्यते । विष्वगानीतमपिनभुङ्क्ते तौ च द्वावप्याचार्यो विहरन्तावन्यदासोपारके गतौ । तत्रचद्वौ श्रावकावेकः शाकटिकोऽपरो वैकटिको वैकटिको नामसुरासन्धानकारी ।तौचद्वावपि श्रावकावार्यसमुद्राचार्याणां योग्यमतिशायि पौगलिकप्रभृतिकं विष्वङमात्रके गृह्यमाणमार्यमङ्गनां पुनर्योग्यमेकस्मिन्नेव पतद्गृहे गृह्यमाणं पश्यतो दृष्ट्राचार्यमङ्गुसमीपमागच्छतः । [भा.२६८४] बेतिततोनं सड्डा तुज्झव वीसुंनघेप्पएकीस ।
ततो बेतिअज्जमंगू तुम्भे च्चिय इत्थ दिटुंतो ।। वृ-ततः समीपागमनान्तरं तौ श्रावको ब्रुवाते किन्नार्यसमुद्राणामिव युष्माकमपि विष्वग् प्रायोग्यं गृह्यते । ततोब्रुवन्त्यार्यमङ्गव आचार्या अत्रार्थे यूयमेव दृष्टान्ताः । कथमित्याह[भा.२६८५] जाभंडिदुब्बलाऊतुंतुझे बंधहापयत्तेण ।
नविबंधहबलिया ऊदुब्बलबलिएवकुंडीवि ।। वृ-अहोशाकटिक!यातवभण्डीगन्त्रीदुर्बला तांयूयंप्रयत्नेनबध्नीश । ततःसावहतिपुनखध्वा वाह्यतेतदा विनश्यति, यापुनर्बलिकातां नैवबध्नीय बन्धनव्यतिरेकेणापितस्या वहनात्वैकटिका प्रतिब्रुवते-भो वैकटिक! यातव कुण्डीदुर्बला तांवंशदलैर्बध्वा तत्रमद्यंसंधत्थ । यातुबलिका कुण्डी तस्या बन्धमकृत्वापि तत्र सन्धानं कुरुथ । दुब्बलबलिए व कुंडी वि एवं कुंड्यपि दुर्बला बलिका च भण्डीवत् वक्तव्या उक्तो दृष्टान्तः ।साम्प्रतमुपनयमाह ।।। [भा.२६८६] एवं अजसमुद्दा दुब्बलभंडीवासंठवणयाए ।
धारंतिसरीरंतूबलिभंडी सरिसग वयंतु ।। वृ एवमुक्तेन प्रकारेणदुर्बलभंडीदुर्बलगन्त्रीवात्मीयंशरीरसंस्थापनयाधारयन्तिनेतरथाततस्तेषां योग्यं विष्वकमात्रके गृह्यते, वयं तुबलिकभण्डीसशास्ततोन शरीरस्य संस्थापनापेक्षामाह- . [भा.२६८७] निप्पडिकम्मो विअहंजोगाणतरामि संधणंकाउं ।
नेच्छामिय बितियंगे वीसुंइतिबेंतितेमंगू ।। वृ-निःप्रतिकर्मापि योगानां सन्धानं कर्तुं शक्नोमि ततो नेच्छामि द्वितीयेऽङ्गमात्रके विष्वक् गृह्यमाणमिति ते मङ्वाचार्या ब्रुवते ।। .. [भा.२६८८] नतरंतितेन विना अजसमुद्दाउतेन वीसंतु।
इय अतिसेसायरिएसेसा पंतेनलाटेति ।। वृ-आर्यसमुद्राः पुनराचार्यास्तेन विष्वक्प्रायोग्यग्रहणेन विना योगानांसन्धानं कर्तुंनशक्नुवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org