________________
१२०
व्यवहार-छेदसूत्रम्-२- ४/१२६ सव्वे यहोइइहं, वुट्टावासे वसंताणं ।। वृ- पूर्वमोघनियुक्तौ कल्पाध्ययने वा या वसतौ भिक्षायां विचारादौ च यतना भणिता महता प्रबन्धेन, सैवचेह वृद्धवासे वसतांभवतिज्ञातव्या, । उक्ता क्षेत्रयतना ।। कालयतनामाह[भा.२२७६] धीरा कालच्छेयं, करेंति अपरक्कमा तहिंथेरा।
कालंवा विवरीयं करेंति तिविहातहिंजयणा ।। वृ-धीरा बुद्धिमन्तः संयमकरणोद्यता अप्रमादिनोऽपराक्रमा जङ्घा बलपरिहीनाः स्थविरास्तत्र वृद्धवासे कालच्छेदं कुर्वन्ति ऋतुबद्धे काले अष्टसु मासेषु प्रतिमासमन्यान्यवसतिभिक्षादिग्रहणतो वर्षासु चतुरो मासान् एकवसत्येकभागभिक्षादिग्रहणतस्तद्भावे पूर्वोक्तयतना कालत्रुटिं कुर्वन्ति । तथा कालमविपरीतं च कुर्वन्ति । ऋतुबद्धे काले वर्षाकालकल्पं वर्षासु ऋतुबद्धकालकल्पं न कुर्वन्तीति भावः, तथा त्रिविधायतना तत्रऋतुबद्धे काले च कर्तव्यासाम्प्रतं विपरीतमेव कालं[भा.२२७७] अविवरीतो नामं कालो उवठाण दोसपरिहरति ।
असती वसहीए पुन अव्विवरीओ उवठेवि ।। वृ-अविपरीतो नामकालः क्रियमाणएष यत्काले ऋतुबद्धेप्रतिमासमन्यान्यवसतिभिक्षादिग्रहणत उपस्थान् दोषान् नित्यवासदोषान् परिहरति । असत्यभावे वसतेरुपलक्षणमेतत् । भिक्षाद्यश्रावे च उपस्थेऽपिएकस्यांवसतौ सततमवस्थितेऽपियतनाकर्तव्या; । [भा.२२७८] तिविहा जयणाहारे उवहीसेज्जासुहोइकायव्वा ।
उग्गमसुद्धानि तिविअसईएपणगपरिहाणी ।। वृ- आहारे उपधौ शय्यासु च वसतिषु का यतनेत्यत आह-त्रीण्यपि प्रथमत उद्गमादिशुद्धानि उद्गमोत्पादनैषणाशुद्धानि गृहीतव्यानि तेपामसत्यभावे पञ्चकपरिहान्यापि समुत्पादनीयानि गता कालयतना ।।सम्प्रति वसतियतनामाह[भा.२२७९] सेलियकाणिट्टघरेपक्केट्टामेय पिंडदारुघरे ।
कटितंकडगतणघरे वोवत्थ होतिचउगुरुगा ।। वृ- शैलिकं नाम पाषाणेष्टकाभिः कृतं । काणिट्टत्ति लोहमय्य इष्टकास्ताभिः कृतं गृहं काणेष्टकागृहं, पक्के इति क्वेष्टकागृहं आमेय इति आमा अपक्कास्ताभिरिष्टकाभिः कृतं गृहमामेष्टकागृह पिण्डदारु घरमिति गृह शद्वः प्रत्येकमभिसम्बध्यते । पिण्डगृहं च्किखल्लपिण्डैर्निष्पादितं, दारुगृहं करपत्रस्फाटितदारुफलमयगृहं, कटितं कडगति वंशदलनिर्मापितकटात्मकं गृहं कटकगृहं, तृणगृहं वृक्षादितृणमयं, एतेषां सति लाभे प्रथमं गृहीतव्यम् । तदभावे द्वितीयं एवं शेषाण्यपि भावनीयानि । यदि पुनः सति विपर्यस्तं कुर्यात्तदा विपर्यस्ते विपर्यासे प्रायश्चित्तं भवति चत्वारो गुरुकाः ।। तत्राद्येषु चतुर्युगृहेषुयोगुणोभवति तमविधित्सुराह[भा.२२८०] कोटिमघरे वसंतोआलितमिव्वि नडज्झती तेन ।
सेलादीणंगहणं, रक्खत्तिय निवायवसहीउ ।। वृ-कोटिमुपरिबद्धभूमिकंगृहंतच्चशिलादिमयंतस्मिन् वसन्आदीप्तेऽपि प्रदीपनकेऽपिन दह्यते। तत्रयेः प्रवेशासंभवात्, तेन कारणेन शैलादीनां ग्रहणं । तथा रक्षति निवाता वसतिः शीतादिकमिति वा शैलादिग्रहणमकारि । उक्ता वसतियतना ।।सम्प्रतिसंस्तारक यतनामाह
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org