________________
उद्देशकः-४, मूल - १०२, [भा. १७४९] [भा.१७४९] गोणादीएपविद्वेधाडतमधाडणेभवेलहुया।
अहिगरणवसहिभंगातह पवयणसंजमे दोसा ।। वृ- गवादिके गोश्वच्छगलशुकरादिके प्रविष्टे यदि तान् गवादीन् घाटयति ततस्तत्प्राऽयोगोलकल्पास्तिर्यञ्च इति तद्धाटने भवति प्रायश्चित्तं चत्वारो लघुकाः, तथा ते गवादयो निर्धाटिताः संतो हरितादीनीखादेयुस्ततोऽधिकरणदोषसंभवः । अधाडणत्ति अथ न निर्धाटयति तर्हि वसतिभंगस्तथा प्रवचने संयमेचदोषाः प्रवचनविराधना, उपलक्षणमेतत्आत्मविराधनाचेत्यर्थः । तथा हियदिश्वादयो बालमृतकलेवरादिभक्षयन्तस्तिष्ठन्तितदा महतीप्रवचनस्य कुत्सेतिप्रवचनविराधना,शूकरप्रभृतयश्च निष्काश्यामानाः कदाचित्संमुखा अपि चलेरन् तत आत्मविराधना। श्वादयश्च तिष्ठन्तो मार्जारमूषिकादिमुपहन्युरितिसंयमविराधना । तदेवंगोणेसाणेत्यादिव्याख्यातम् ।। [भा.१७५०] दुक्खं ठिएसुवसहीपरिकम्मंकीरइत्ति इतिनाउं ।
भिखाइनिग्गएसुंसअट्ठमीसं विमंकुजा ।। वृ- ते गृहस्थाः परिभाक्यन्ति-स्थितेषु साधुषु दुःखं महता कष्टेन वसतेः परिकर्म क्रियते स्वाध्यायभङ्गादिदोषभावात्, गतेषु तुन कश्चिद् दोष इति ज्ञात्वा परिभाव्य भिक्षादिनिमित्तं निर्गतेषु साधुषुसअट्ठत्तिस्वार्थस्ववसतिबलिष्ठताकरणार्थमिश्रंवासंयताअपिसुखेनस्वाध्यायादिकंचकुर्युरिति स्वार्थं संयमनिमित्तंच इदंवक्ष्यमाणंपरिकर्म कुर्युः । तदेवाह[भा.१७५१] उच्छेव बिलच्छगणे, भूमीकम्मेसपुञ्चणामज्जे ।
कुड्डाण लिंपणंदूमणंचएवं तुपरिकम्मं ।। वृ- उच्छेवो नाम यत्र पतितुमारब्धं तत्रान्यस्येष्टकादेः संस्थापनम् । बिलस्थगनं कोलादिकृताबिलेष्विष्टकाशकलादिप्रक्षिप्योपरि गोमयमृत्तिकादिना पिधानम् । भूमिकर्म नाम विषमाणि भूमिस्थानानि भक्त्वा समार्जन्या संमार्जनम् आमर्जनं मृदुगोमयादिना लिम्पन् ।। तथा कुड्यानामेव चदूमणंतिधवलनं एतत्परिकर्म कुर्युः ।। अत्रैव प्रायश्चित्तविधिमाह[भा.१७५२] जइ ढकंतोच्छेवाततिमास बिलेसुगुरुगसुद्धेसु ।
. पंचेंदियउद्दाते, एगदुगतिगे उमूलादी ।। वृ-यति यावन्त उच्छेवा ढक्किताः समारचितास्तति तावन्तो लघुमासाः प्रायश्चित्तं, बिलेषुशुद्धेषु पञ्चेन्द्रियजीवरहितेषुस्यगितेषु गुरुगत्ति चत्वारो गुरुमासाः अथ पञ्चेन्द्रियव्याधातो बिलस्थगने अभूत तत एकद्वित्रिषु व्याहतेषु यथाक्रमं मूलादि एकस्मिन् पञ्चेन्द्रियेऽपद्राविते मूलं द्वयोरनवस्थाप्यं त्रिषु त्रिप्रभृतिषुपारांचितमिति ।। [भा.१७५३] भूमीकम्मादीसुफासुग, देसे उहोइमासलहुं ।
सव्वंमिलहुगअफासुएणदेसंमि सव्वेवा ।। वृ-भूमिकर्मादिषु-भूमिकर्मसंमार्जनामर्जनकुड्यलेपनधवलनेषुः । देशतः प्रासुकेषु कृतेषुप्रत्येक प्रायश्चित्तंभवतिमासलघु, सर्वस्मिन्उपाश्रयेषुप्रासुकेषुकृतेषुप्रत्येकंचत्वारोलघुकाः । अप्रासुकेनापि जलादिना देशतः सर्वतो वा भूमिकर्मादिषुकृतेषु प्रत्येकं चत्वारोलघुकाः ।। [भा.१७५४] सोचा गयत्तिलहुगा अप्पत्तिय गुरुग जंचवोच्छेदो ।
बटुचारणभडमरणेपाहुणनिक्केयणा सुन्ने ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org