________________
१११
उद्देशकः-४, मूल - १२६, [भा. २२२९] अत्रपतितंनियट्टिसुहदुक्खयंजति करेंतीतिद्वारमस्य व्याख्यानमाह[भा.२२३०] सुहदुखित्तोसमत्तेवाएंतोनिग्गएसुसीसेषु ।
वाइजति वितहा निगयसीसोसमत्तंमि ।। वृ- इदमुक्तमागन्तुकाः सर्वेऽपि निर्गच्छन्ति केवलमेव प्रवाचकोऽवतिष्ठते । तत्र यदि निर्गतेषु शिष्येषु वाचयन् प्रवाचकः समाप्ते श्रुते सुखदुःखितः सुखदुःक्खनिमित्तमुपसम्पदं ग्राहितस्तथा तस्य वाच्यमानस्यभवतितत्क्षेत्रम् ।इदंद्वितीयभङ्गमधिकृत्योक्तंप्रथमभङ्गमधिकृत्याह-तथा वाच्यमानोपि निर्गतः शिष्यः समाप्ते श्रुते वक्तव्यं । किमुक्तं भवति? । यदि वाच्यमाजो निर्गतेषु शिष्येषु वाचनाग्रहणायपश्चास्थितः ।समाप्तेश्रुतस्कन्धेवाचयतासुखदुःखनिमित्तमात्मोपसम्पदंग्राहितस्तदा वाचयति आभवतिक्षेत्रम् ।। [भा.२२३१] दोण्हवि विनिगएसुं वाएंतोतत्थ खेत्तितो होति ।
- तंमिसुए असमत्ते संमत्तेतस्सेव संकमति ।। वृ-द्वयोरपि शिष्येषु विनिर्गतेषु तावेव द्वौ केवलौ तिष्ठतस्तत्र यावदद्यापि तत् श्रुतं न समाप्यते तावत्तस्मिन् श्रुतंअसमाप्तेतत्रतयोर्द्वयोर्मध्येवाचयन्क्षेत्रिकोभवति ।समाप्तंपुनःश्रुतस्यैवपूर्वस्थितस्य तत्क्षेत्रं संक्रामति । अथ द्वावपि परस्परं सुखदुःखोपसम्पदं प्रतिपन्नो तदा साधारणं क्षेत्रमिति यो यल्लभ्यते तस्यतदाभवतीति । [भा.२२३२] संथरेदोविननेंती तेहि उववाइया उजइसीसा ।
लाभो नत्थिमहतियअहव मत्तेपधाविज्जा ।। वृ-संस्तरे संस्तरणा द्वयेऽपि पूर्वस्थिता आगन्तुकाश्चन निर्गच्छन्ति, तैश्च पूर्वस्थितै यदि बहवः शिष्या उपपादिता उत्पादितास्तदा स आगन्तुको नास्ति मम लाभ हति विचिन्त्य प्रधावेत् गच्छेत् । अथते निक्षिप्तगणास्तस्य समीपे वाचयन्तितेषां शिष्यावातत आह-अथवा समाप्ते श्रुतेप्रधावेत् ।। सम्प्रतिनिट्ठयपहाविओवारुद्धोपच्छायवाघातो इत्येतद्व्याख्यानयति[भा.२२३३] जइवायगोसमत्तोमंतिउपडिच्छिएहिरुंभेज ।
असिवादिकारणेवान नेते लाभो इमोहोइ ।। वृ- यदि समाप्ते श्रुते ततक्षेत्रात् वाचको निर्गच्छन् प्रतीच्छिकैरुच्यते यथा मा निर्गच्छत यूयं, वयमद्यापि वाचयिष्याम इति यदि वा निर्गतो बहिरशिवादीनि कारणान्युपस्थितानि ततो व्याघात इति कृत्वा न निर्गच्छति, तदा तस्मिन् प्रतीच्छकैरवरोधनात् । पश्चाद्व्याधाताद्वा अनिर्गच्छति तस्यायमाभाव्यो लाभोभवति । तमेवाह[भा.२२३४] आयसमुत्थं लाभ, सीसपडिच्छएहिं सोलहइरुद्धो ।
एवं च्छिन्नुववाएअच्छिन्नेसीसा गतेदोण्हं ।। वृ-सप्रातीच्छिकैर्गच्छन्नपरुद्धः सन् यत्स्वयं लभते, यच्च तस्य शिष्या यच्च तस्य प्रातीच्छिका वा लभन्ते, तत्सर्वमात्मसमुत्यं शिष्यप्रातीच्छकैर्वा समुत्पादितं लभते । एवमाभवनं च्छिन्ने समाप्ते उपपातहेतौ श्रुतस्कन्धादौ श्रुते दृष्टव्यं, ।अच्छिन्ने असमाप्ते श्रुतस्कन्धादौ यदि तस्य पठत आचार्यस्य शिष्या ग्रामन्तरगताः प्रत्यागताः तस्य च शिष्यो नियमात् गीतार्थो यस्य गण आरोपितस्तदा द्वयोरपि लाभः साधारणो गीतार्थे शिष्ये निक्षिप्तगणतया पठतोऽप्याचार्यस्य पाठयिता गच्छत् तेन प्रतिरुद्ध
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org