SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् - ३-३/१०५ वृ-‘अप्रतिचरण-प्रतिचरणयोः प्रतिश्रयस्याप्रत्युपेक्षण-प्रत्युपेक्षणयोर्यथाक्रममेते दोषा गुणाश्च वर्णिताः, परमेतेनार्थेन सूत्रं 'न कृतं ' न विहितम्, किन्तु सामाचारीप्रकाशनार्थं सर्वमेतद् व्याख्यातमिति । सूत्रनिपातः पुनरयं 'तत्रेति' सूत्रनिपातस्यैवोपदर्शनार्थः ॥ [भा. ४७५४] आगंतारठियाणं, कज्जे आदेसमादिणो केई । वसिउं विस्समिउं वा, छड्डित्तु गया अनाभोगा ॥ वृ- इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तद् आगन्तुकागारं तत्र 'कार्ये' कारणविशेषतः स्थितानां प्रकृतसूत्रमवतरति । कथम् ? इत्याह-आदेशः - प्राधूर्णकस्तदादयः केचित् पथिका आगन्तुकागारे रजन्यां वासमुपगता दिवा वा भोजनार्थं विश्रामं कृतवन्तः, तत उषित्वा विश्रम्य वा किञ्चिद् द्रव्यजातमनाभोगात् परित्यज्य गताः । किं पुनस्तत् ? इत्याह [ भा. ४७५५ ] समिई- सत्तुग-गोरस - सिणेह-गुल- लोणमादि आहारे । ओहे उवग्गहम्मिय, होउवही अट्ठजातं वा ॥ वृ- इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति । तत्राहारः 'समिति-सक्तु-गोरस-स्नेह- गुडलवणादिकः' समिति - कणिक्का, शेषं प्रतीतम् । उपधिस्तु द्विधा भवति ओधे उपधि उपग्रहे वा, ओधोपधिरुपग्रहोपधिश्चेत्यर्थः । 'अर्थजातं' द्रव्यं तद् वा परित्यक्तं भवेत् ॥ तत्राहारोपधिविषयं तावद् द्विविधमाह ७८ [भा. ४७५६] काऊणमसागरिए, पडियरणाऽऽहार जाव अवरहे । एमेव य उवहिस्स वि, असुन्न सेधाइ दूरे य ॥ वृ- आहारमसागारिके प्रदेशे कृत्वा तावत् प्रतिचरणं कुर्वते यावदपराह्नः सञ्जायते । एवमेवोपधेरपि प्रतिचरणं कर्त्तव्यम्, नवरमशून्ये भूभागे संस्थापनीयः । शैक्षादयश्च द्विविधस्यापि द्रव्यस्य दूरे कर्त्तव्याः ॥ किं कारममाहारमपराद्धं यावत् प्रतिचरन्ति ? इत्युच्यतेवोच्छिज्जई ममत्तं परेण तेसिं च तेन जति कञ्जं । [भा. ४७५७] गिता वि विसुद्धा, जति वि न वोच्छिज्जती भावो ॥ वृ- अपराह्णात् परतस्तेषां पथिकानामाहारे ममत्वं व्यवच्छिद्यते, 'तेषांच' साधूनां यदि 'तेन' आहारेण कार्यं भवति ततो गृह्णन्तोऽपि विशुद्धाः, यद्यपि च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपराह्णादूर्ध्वं गृह्णतां न कश्चिद् दोषः । उपधिं तु तृतीयदिवसे पूर्णे गृह्णन्ति, एतावता तद्विषयममत्वस्य व्यवच्छेदात् ॥ [भा. ४७५८ ] अव्वोच्छिन्ने भावे, चिरागयाणं पि तं पयंसिंति । पन्नवणमनिच्छंते, कप्पं तु करेंति परिभुत्ते ॥ वृ- अथ तेषामद्यापि भावो न व्यवच्छिद्यते। ततोऽव्यवच्छिन्ने भावे तेषां स्ववस्त्राणि गवेषयतां चिरादायातानामपि 'तम्' उपधिं दर्शयन्ति, एवं च तेषां प्रज्ञापनां कुर्वन्ति - अस्माभिरेतानि वस्त्राणि स्वीकृतानि, ततोऽनुग्रहं मन्यमानाः साधूनामनुजानीथ । एवमुक्ते यद्यनुजानते ततः सुन्दरम्, अथ नेच्छन्त्यनुज्ञातुं तानि च वस्त्राणि परिभुक्तानि ततोऽप्कायवधरक्षणार्थं कल्पं कुर्वन्ति ॥ अथार्थजातविषयं विधिमाह [भा. ४७५९] Jain Education International पञ्च्चोनियत्तपुट्ठा, करादि दाएंति एत्थ न पेधे । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy