SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ बृहत्कल्प-छेदसूत्रम् -३-३/१०३ [भा.४६३६] असतीय भेसणं वा, भीया वा भोइयस्स व भएणं। साहित्य दारमूले, पडिनीय इमेसु विछुभेज्जा ।। वृ-अथ नास्ति तत्र भोगिकोऽस्तिवापरंन दापयति तदा साधवोभेषणं कुर्वन्ति।ततोभीता वा भोगिकस्य वा भयेन द्वारमूले 'संहरन्ति' संस्तारकं स्थापयन्तीत्यर्थः । यस्तु प्रत्यनीकः सः "एतेष्वपि' पृथिव्यादिषुकायेषु प्रक्षिपेत्, यद्यस्माकंनजातस्ततएतेषामपिमा भूत् इति कृत्वा। एष पुरातनगाथासमासार्थः।। अथैनामेव व्याख्याति[भा.४६३७] भोइयमादीनऽसती, अदवावेंते व बिंति जनपुरओं। मुज्झीहामो सकज्जे, किह लोगमयाइं जाणंता॥ वृ-भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते-वयं लोकमतानिजानन्तः स्वकार्ये कथं मुह्यामहे?, येहि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ते कथमात्मीयं न ज्ञास्यामः? इति भावः, अतो यद्यस्माकं संस्तारकं नार्पयथततो वयंजनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ।।अथ-यूयं न प्रतीथ ततः पश्यथ[भा.४६३८] पेहुणतंदुल पच्चय, भीया साहंति भोइगस्सेते। साहत्थि साहरंति व, दोण्ह विमा होउ पडिणीए॥ वृ-तन्दुला द्विविधाः क्रियन्ते-एकेपेहुणमिश्रिताअपरे केवलाएवापेहुणं नाम-मयूराङ्गगिरः। तत एकः साधुः साधूनां मध्यादपसरति गृहस्थांश्च भणति-युष्माकं मध्यादेकः किमप्युपकरणं गृह्णातु । ततो गृहीते सति स साधुरागत्य भणति-पङ्क्त्या सर्वेऽपि तिष्ठत । स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामञ्जली ददाति, ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भणतिअनेन गृहीतमिति।एवंप्रत्ययेउत्पन्ने भीताश्चिन्तयन्ति-नूनमेतेएवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य-नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य स्वहस्तेन प्रतिश्रयद्वारमूले संस्तारकंस्थापयन्ति । प्रत्यनीका वा 'द्वयोरपि वर्गयोः' अस्माकममीषांच मा भूदिति बुध्या एतेषु गत्वा संहरन्ति॥ [भा.४६३९] पुढवी आउक्काए, अगड वणस्सइ-तसेसुसाहरइ। चित्तूण यदायव्वो, अदिट्ठ दड्डे यदोच्चं पि॥ वृ-कश्चित्प्रत्यनीकः साधुसामाचारीकोविदः सचित्तपृथिव्यकाय-त्रसेषुप्रक्षिप्तंन ग्रहीष्यन्ति' इति बुध्या तेषु 'अगडे वा' गर्तायां प्रक्षिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकस्वामिनो दातव्यः। अथ प्रयत्नेन गवेषितोऽपिन कुत्रापि दृष्टः, यद्वा स प्रत्यनीकतया तेन दग्धः ततः "दोच्चं पि"ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत्॥ परः प्राह-यथाऽहं भणामि तथा द्वितीयावग्रहोऽनुज्ञापनीयः । कथम् ? इति चेद् उच्यते-स संस्तारकस्वामी न ज्ञाप्यते, यथा-नष्टः संस्तारकः, किन्तु गत्वा भणितव्यम्- देहि तं संस्तारकं निर्देजमिदानीम्, एष द्वितीयावग्रह उच्यते । गुरुराह[भा.४६४०] दिटुंत पडिहणेत्ता, जयणाए भद्दतो विसजेती। ___ मग्गंते जयणाए, उवहिग्गहणे ततो विवाओ। वृदृष्टान्तो नाम-नोदकेन स्वमत्या योऽभिप्रायो दृष्टः तं 'प्रतिहन्य(त्य)' निराकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy