SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उद्देश : ३, मूलं- ९८, [ भा. ४५५४ ] ३७ ‘क्लान्तः’ परिश्रान्तः सन् मूर्च्छद्वा प्रपतेद्वा; एवं कारणमुद्दिश्य कल्पते अन्तरगृहे स्थातुं वा यावत् कायोत्सर्गं वा कर्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः [भा. ४५५५ ] सब्भावमसब्भावे, दुण्ह गिहानंतरं तु सब्भावे । पास पुरोहड अंगन, मज्झम्मि य होतऽ सब्मावं ॥ वृ-गृहान्तरं द्विधा - गृहान्तरं द्विधा-सद्भावतोऽसद्भावतश्च । द्वयोर्गृहयोर्यद् 'अन्तरं' मध्यं तत् सद्भावगृहान्तरम् । यत्तु गृहस्य पार्श्वतः पुरोहडेऽङ्गणे गृहमध्ये वा तद् असद्भावगृहान्तरं भवति । एतस्मिन् द्विविधेऽपि भिक्षाद्यर्थं निर्गतस्य स्थानादि कर्तुं न कल्पते ।। कुडुंतर भित्तीए, निवेसन गिहे तहेव रच्छाए । ठायंतगाण लहुगा, तत्थ वि आणादिणो दोसा ।। [ भा. ४५५६ ] वृ-द्वयोः कुड्ययोरन्तरे, "भित्तीए "त्ति शटित पतितस्याभिनवक्रियमाणस्य वा गृहस्य भित्ती, 'निवेशने वा' त्रिप्रभृतीनां गृहाणामाभोगे, “गिहि” त्ति गृहपार्श्वे, 'रथ्याया' प्रतीतायाम् एतेषु स्थानेषु तिष्ठतश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा मन्तव्याः, तन्निमितं प्रायश्चित्तं प्रायश्चित्तं पृथग् भवतीति भावः ॥ तथा[भा. ४५५७ ] खरए खरिया सुण्हा, नट्टे वट्टक्खुरे व संकिज्जा । खन्ने अगनिक्काए, दारे वति संकणा तिरिए । वृ- ‘खरकः’ दासः ‘खरिका’ दासी 'सुषा' वधुः 'वृत्तखुरः' तरुङ्गमः, एतेषु नष्टेषु साधुः शङ्कयेत-यः श्रमणकः कल्पेऽत्र गृहान्तरे उपविष्ट आसीत् तेन हृतं भविष्यति, द्वारे वा श्रमणेनोद्धाटिते स्तेनः प्रविश्य हृतवनिति । " खन्नि" त्ति खत्रं केनचित् स्वातम् दत्तमित्यर्थः, अग्निकायो वा केनापि दत्तो भवेत्, द्वारेण वा प्रविश्य वृतिं वा छित्त्वा केनापि सुवर्णादिकमपहृतं स्यात्, तिर्यग्योनीयो गो-महिषीप्रभृतिको हतो भवेत्, तत्रापि शङ्कायां प्रहणनाऽऽकर्षणादयो दोषाः । यत एवमतो गृहान्तरे न स्थातव्यम् ॥ अथ सूत्रोक्तं द्वितीयपदं भावयति [भा. ४५५८ ] उच्छुद्धसरीरे वा, दुब्बल तवसोसिते व जो होज्जा । थेरे जुन्न-महल्ले, वीसंभणवेस हतसंके ।। वृ- उच्छुद्धं - रोगाघ्रातं शरीरं यस्य स उच्छुद्धशरीरः, वाशब्द उत्तरापेक्षया विकल्पार्थे, 'दुर्बलः' अधुनोत्थितग्लानः, 'तपः शोषितो वा' विकृष्टतपोनिष्टप्तदेहो यो भवेत्, यो वा स्थविर: 'जीर्णः ' षष्टिवर्षातिक्रान्तजन्मपर्यायः सोऽपि यदि 'महान् ' सर्वेभ्योऽपि वृद्धतरः; एते विश्रामग्रहणार्थं गृहान्तरे तिष्ठेयुः । इह च व्याधितादय उत्सर्गतो भिक्षाटनं न कार्यन्ते, परम् आत्मलब्धिकादिकारणापेक्षया भिक्षामटतां प्रकृतसूत्रावतारो मन्तव्यः । स च व्याधितादिः 'विश्रम्भणवेषः’ संविग्नवेषधारी ‘हतशङ्कश्च’ हास्यादिविकारविकलतया असम्भावनीयव्यलीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात् ॥ [ भा. ४५५९ ] अहवा ओसहहेउं, संखडि संघाडए व वासासु । वाघाए वा तत्थ उ, जयणाए कप्पती ठातुं ॥ वृ- सूत्रोक्तस्तावदपवादो दर्शितः, अथार्थतः प्रकारान्तरेणाप्युच्यते इत्यथवाशब्दार्थः । औषधहेतोर्दातारं गृहेऽस्वाधीनं प्रतीक्षते सङ्खड्यां वा यावद् वेला भवति, सङ्घाटकसाधुर्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy