SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २४८ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ आत्मनाप्राप्नोति, अतः सूत्रेण प्रस्थापना कर्तव्या। यस्तु सूत्रोक्तंप्रायश्चित्तं नेच्छतिसवक्तव्यःअन्यत्र शोधिं कुरुष्व । एषा नियूहणा भण्यते ॥ अस्या एव पूर्वार्द्ध व्याचष्टे[भा.५५९१] जेनऽधियं ऊनं वा, ददाति तावतिअमप्पणा पावे। अहवा सुत्तादेसा, पावति चतुरो अनुग्घाता॥ वृ-'येन यावताअधिकंऊनंवा ददाति तावद्आत्मना प्राप्नोति।अथवा सूत्रादेशादूनाऽतिरिक्तं ददानश्चतुरोऽनुद्धातान् मासान् प्राप्नोति । तच्चेदं निशीथदशमोद्देशकान्तर्गतं सूत्रम् जे उग्घाइए अनुग्घाइयं देइजेअनुग्घाइए उग्घाइयं देइसे आवज्जइ चाउम्मासियंपरिहारट्ठाणं अनुग्घाइयं ॥अथ द्वितीयपदमाह[भा.५५९२] बितियं उप्पाएउं, सासनपंते असझे पंच विपयाई। आगाढे कारणम्मिं, रायसंसारिए जतणा॥ कृ-द्वितीयपदंनाम-अधिकरणमुत्पादयेदपि।सः 'शासनप्रान्तः' प्रवचनप्रत्यनीकः असाध्यश्च' नयथातथा शासितुं शक्यतेततस्तेनसममधिकरणमुत्पाद्य शिक्षणंकर्तव्यम्।तत्रचस्वयमसमर्थ संयत-ग्राम-नगर-देश-राज्यलक्षणानि पञ्चापि पदानि सहायतया गृह्णीयात् । आगाढे कारणे राजसंसारिका-राजान्तरस्थापनातामपियतनयाकुर्यात् । तथाहि-यदिराजाऽतीवप्रवचनप्रान्तः अनुशिष्टयादिभिरनुकूलोपायैर्नोपशाम्यतिततस्तं राजानंस्फेटयित्वा तद्वंशजमन्यवंशजंवा भद्रकं राजानं स्थापयेत् ॥ यश्चतं स्फेटयति स ईशगुणयुक्तो भवति[भा.५५९३] विजा-ओरस्सबली, तेयसलद्धी सहायलद्धी वा। उप्पादेउं सासति, अतिपंतं कालकज्जो वा ।। वृ-यो विद्याबलेन युक्तोयथाआर्यखपुटः,औरसेन वा बलेनयुक्तोयथाबाहुबली, तेजोलब्ध्या वा सलब्धिको यथा ब्रह्मदत्तः सम्भूतभवे, सहायलब्धियुक्तो वा यथा हरिकेशबलः । ईशोऽधिकरणमुत्पाद्य अतिप्रान्तम्' अतीवप्रवचनप्रत्यनीकंशास्ति, कालिकाचार्य इव' यथा कालकाचार्यो गर्दभिल्लाराजानं शासितवान् । कथानकं सुप्रतीतत्वान्न लिख्यते॥ मू. (१३६) परिहारकप्पट्ठियस्सनंभिक्खुस्स कप्पइआयरियउवज्झाएणंतदिवसं एगगिर्हसि पिंडवायं दवावित्तए, तेन परं नो से कप्पइ असनवा पानं वा खाइमं वा साइमं वा दाउं वा अनुप्पदाउं वा । कप्पइ से अन्नयरं वेयावडियं करित्तए, तं जहा-उठावणं वा निसिआवणं वा तुयट्टावणं वा उच्चारपासवण-खेल-सिंघाणविगिचणं वा विसोहणं वा करित्तए । अह पुन एवं जाणिज्जा-छिन्नावाएसुपंथेसुआउरे झिंझिएपिवासिए, तवस्सीदुब्बले किलंते मुच्छिज्ज वा पवडिज वा एवं से कप्पइ असणं वा ४ दाउंवा अनुप्पदाउं वा। वृ-अस्य सम्बन्धमाह[भा.५५९४] पच्छित्तमेव पगतं, सहुस्स परिहार एव न उ सुद्धो। तंवहतो का मेरा, परिहारियसुत्तसंबंधो॥ वृ-प्रायश्चित्तमेवानन्तरसूत्रे प्रकृतम्, तच्च सहिष्णोः' समर्थस्य प्रथमसंहननादिगुणयुक्तस्य पिहारतपोरूपमेव दातव्यम्, नपुनः शुद्धतपोरूपम्, अतः 'तत्' परिहारतपोवहतः ‘का मर्यादा' का सामाचारी? इति । अस्यां जिज्ञासायामिदं परिहारिकसूत्र मारभ्यते । एष सम्बन्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy