________________
२३४
बृहत्कल्प-छेदसूत्रम् - ३-४/१३४
जं चप्पणो वि होहिति, किं तत्थ भयं परगयम्मि ॥
वृ - सर्वेऽपि संसारिणो जीवा मरणधर्माण इत्यालम्ब्य शोकं मा कार्षीः । यच्च मरणमात्मनोऽपि कालक्रमेण भविष्यति तत्र 'परगते' परस्य सञ्जाते किं नाम भयं विधीयते ? न किञ्चिदित्यर्थः ॥ तं "दिवा रात्रौ वा " इति द्वारम् । अथ जागरण-बन्धन-च्छेदनद्वारमाह[ भा. ५५१८] जं वेलं कालगतो, निक्कारण कारणे भवे निरोधो । जग्गण बंधन छेदन, एतं तु विहिं तहिं कुजा ॥
वृ-दिवा रजन्यां वा यस्यां वेलायां कालगतस्तस्यामेव वेलायां निष्काशनीयः । एवं निष्कारणे उक्तम् । कारणे तु निरोधोऽपि भवेत् । निरोधो नाम - कियन्तमपि कालं प्रतीक्षाप्यते । तत्र च जागरणं बन्धनं छेदनं ‘एतम्' एवमादिकं विधिं वक्ष्यमाणनीत्या कुर्यात् ॥
कैः पुनः कारणैः स प्रतीक्षाप्यते ? इत्याह
[भा. ५५१९] हिम- तेन सावयभया, पिहिता दारा महानिनादो वा । ठवणा नियगा व तहिं, आयरिय महातवस्सी वा ॥
वृ- रात्रौ दुरधिसहं हिमं पतति, स्तेनभयात् श्वापदभयाद्वा न निर्गन्तुं शक्यते । नगरद्वाराणि वा तदानीं पिहितानि । 'महानिनादो वा' महाजनज्ञातः स तत्र ग्रामे नगरे वा । 'स्थापना वा' तत्र ग्रामादौ ईध्शी व्यवस्था, यथा- रात्रौ मृतकं न शिष्काशनीयम् । 'निजका वा' संज्ञातकास्तत्र सन्ति ते भणन्ति - अस्माकमनापृच्छया न निष्काशनीयः । आचार्यो वा स तत्र नगरेऽतीव लोकविख्यातः । ‘महातपस्वी वा' प्रभूतकालपालितानशनो मासादिक्षपको वा । एतैः कारणै रजन्यां प्रतीक्षाप्यते ॥ दिवा पुनरेभि कारणैः प्रतीक्षापयेत्
[ भा. ५५२० ] नंतक असती राया, वऽतीति संतेपुरो पुरवती तु । नीति व जननिवहेणं, दार निरुद्धाणि निसि तेनं ॥
वृ-‘णन्तकानां शुचि-श्वेतवस्त्राणामभावे दिवा न निष्काश्यते । राजा वा सान्तःपुरः पुरपतिर्वा नगरम् ‘अतियाति’ प्रविशति 'जननिवहेन वा' महता भट-भोजिकादिवृन्देन नगराद् निर्गच्छति ततो द्वाराणि निरुद्धानि तेन निशि निष्काश्यते । एवं दिवाऽपि प्रतीक्षापणं भवेत् ॥ अत्र चायं विधिः
[ भा. ५५२१]
वातेन अनक्कंते, अभिनवमुक्कस्स हत्य-पादे उ । कुव्वंतऽहापणिहिते, मुह-नयनाणं च संपुडणं ॥
वृ- वातेन यावद् अद्यापि शरीरकम् आक्रान्तं स्तब्धं न भवति तावद् अभिनवजीवितमुक्तस्य हस्त-पादान् ‘यथाप्रणिहितान्' प्रगुणतया लम्बमानान् कुर्वन्ति, मुख- नयनानां च 'सम्पुटनं' सम्मीलनं कुर्वन्ति ॥ जागरणादिविधिमाह
[भा. ५५२२ ] जितनिद्दुवायकुसला, ओरस्सबली य सुत्तजुत्ता य ।
कतकरण अप्पमादी, अभीरुगा जागरंति तहिं ॥
वृ- जितनिद्रा उपायकुशलाः 'औरसबलिनः' महापराक्रमाः 'सत्त्वयुक्ताः' धैर्यसम्पन्नाः कृतकरणा अप्रमादिनोऽभीरुकाश्च ये साधवस्ते तत्र तदानीं जाग्रति ॥
[भा.५५२३] जागरणट्ठाए तहिं, अन्नेसिं वा वि तत्थ धम्मकहा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org