SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ बृहत्कल्प-छेदसूत्रम् -३-४/१२४ [भा.५३४] संघ समुद्दिसित्ता, पढमो बितिओय समण-समणीओ। ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स ॥ वृ-आधाकर्मकारीप्रथमोदानश्राद्धादिसङ्घसामान्येन विशेषेण वासमुद्दिश्याधाकर्म करोति। द्वितीयः श्रमण-श्रमणीः प्रणिघायकरोति।तृतीय उपाश्रयानुद्दिश्यकरोति।चतुर्थ एकपुरुषस्योद्देशं कृत्वा करोति। अत्र यथाक्रमं कल्प्या-ऽकल्प्यविधिमाह[भा.५३४५] जति सव्वं उद्दिसिउं, संघं कारेति दोण्ह विन कप्पे। - अहवा सव्वे समणा, समणी वा तत्य वितहेव ॥ वृ- 'यदीति' अभ्युपगमे । यदि नाम ऋषभस्वामिनोऽजितस्वामिनश्च तीर्थमेकत्र मिलितं भवति पार्श्वस्वामि-वर्द्धमानस्वामिनोर्वा तीर्थ मिलितं यदा प्राप्यते तदा तत्कालमङ्गीकृत्यायं विधिरभिधीयते-सर्वमपिसझं सामान्येनोद्दिश्ययदाआधाकर्मकरोतितदा द्वयोरपि पञ्चयामिकचतुर्यामिकसङ्घयोन कल्पते।अथसर्वान् श्रमणान् सामान्येनोद्दिशति ततः 'तत्रापि' श्रमणानामपि सामान्येनोद्देशे तथैव' सर्वेषामपि पञ्चयामिकानां चतुर्यामिकानांच श्रमणानांन कल्पते । एवं श्रमणीनामपि सामान्येनोद्देशे सर्वासामकल्प्यम् ।। अथ विभागोद्देशे विधिमाह[भा.५३४६] जइ पुन पुरिमं संघ, उद्दिसती मज्झिमस्स तो कप्पे। मन्झिमउद्दिढे पुन, दोण्हं पिअकप्पितं होति॥ वृ- यदि पुनः पूर्वमृषभस्वामिसत्कं सङ्घ समुद्दिशति ततः मध्यमस्य' अजितस्वामिसङ्घस्य कल्पते । अथ मध्यमं समुद्दिशति तदा 'द्वयोरपि' पूर्व-मध्यमसद्ध्योरकल्प्यं भवति । एवं पश्चिमतीर्थकरसत्कं सङ्घमुद्दिश्य कृतं मध्यमस्य कल्पते, मध्यमस्य कृतं द्वयोरपि न कल्पते॥ [भा.५३४७] एमेव समणवग्गे, समणीवग्गेय पुबमुद्दिढे। मज्झिमंगाणं कप्पे, तेसि कडं दोण्ह विन कप्पे॥ वृ-एवमेव श्रमणवर्गे श्रमणीवर्गेच पूर्वेषाम्-ऋषभस्वामिसम्बन्धिनां श्रमणानां श्रमणीनांवा यद् उद्दिष्टम्-उद्दिश्य कृतं तद् मध्यमानांश्रमण-श्रमणीनां कल्पते । तेषां मध्यमानामर्थाय कृतं 'उभयेषामपि' पूर्व-मध्यमानांसाधु-साध्वीनांन कल्पते।एवं पश्चिम-मध्यमानामपिवक्तव्यम्।। अथैकपुरुषोद्देशे विधिमाह[भा.५३४८] पुरिमाणं एक्कस्स वि, कयं तु सव्वेसि पुरिम-चरिमाणं । नवि कप्पे ठवणामेत्तगंतु गहणं तहिं नत्थि॥ वृ. 'पूर्वेषाम्' ऋषभस्वामिसत्कानामेकस्यापि पुरुषस्यार्थाय कृतं सर्वेषामपि पूर्वपश्चिमानामकल्प्यम्, पश्चिमानामप्येकस्यार्थाय कृतं सर्वेषां पूर्व-पश्चिमानामकल्प्यम् । एतच्च 'स्थापनामात्रं' प्ररूपणामात्रं संज्ञाविज्ञानार्थं क्रियते, बहुकालान्तरितत्वेन पूर्वपश्चिमसाधूनामेकत्रासम्भवात्तत्रपरस्परंग्रहणं नास्ति' नघटते।मध्यमानांतुयदि सामान्येनैकं साधुमुद्दिश्यकृतंतत एकेन गृहीतेशेषाणांकल्पते।अथकमप्येकंविशेष्यकृतंततः तस्यैवाकल्प्यम्, शेषाणां सर्वेषामपिकल्प्यम्, पूर्व-पश्चिमानांतुसर्वेषामपितन कल्पते॥अथोपाश्रयोद्देशेविधिमाह[भा.५३४९] एवमुवस्सय पुरिमे, उद्दिट्ट नतंतु पच्छिमा भुंजे। ___मज्झिम-तव्वजाणं, कप्पे उद्दिट्ठसम पुव्वा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy