SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं- ९७, [भा. ४४७१] टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥ वृ- अनाध्तं च स्तब्धं च प्रवृद्धं परिपिण्डितं टोलगति अङ्कुशं चैव तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषा- ॥ [भा. ४४७२] मच्छुव्वत्तं मनसा, य पउट्टं तह य वेइयाबद्धं । भयसा चैव भयंतं, मित्ती - गारव - कारणा ।। वृ-मत्स्योद्धृतं मनसा प्रद्विष्टं तथा च वेदिकाबद्धं “ भयसा चैव "त्ति भयेनैव "भयंतं” ति भजतो वन्दनमपि भजेत् तथा मैत्रीं गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः ॥ [भा. ४४७३] नियं पडिनियं चेव, रुवं तजियमेव य । सढंच हीलियं चेव, तहा विप्पलिउंचियं ॥ वृ- स्तैन्येन-चौर्येण कृतं वन्दनमपि स्तैन्यं प्रत्यनीकवन्दनं रुष्टवन्दनं तर्जयन् वन्दत इति तर्जितवन्दनं शठवन्दनं हीलितवन्दनं तथा विपरिकुञ्चितमिति तृतीयगाथायां सप्त दोषाः ॥ दिट्ठमदिट्ठे च तहा, सिंगं च कर मोअणं । [भा. ४४७४] आलिट्ठमनालिट्ठे, ऊनं उत्तरचूलियं ॥ वृष्टादृष्टं तथा शृङ्गं करो मोचनम आश्लिष्टा ऽनाश्लिष्टं न्यून उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः ॥ [भा. ४४७५ ] १७ मूयं च ढड्ढरं चेव, चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्पं पउंजए । वृ- मूक ढड्डरं चुडलिकम् 'अपश्चिमं' पर्यन्तवर्ति इति पञ्चमगाथार्थे त्रयो दोषाः । एवं द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्त्तनायां पञ्च गाथाः ॥ इदानीमेतानेव यथाक्रमं व्याचष्टे [भा. ४४७६ ] आयरकरणं आढा, तव्विवरीयं अनाढियं होइ । दव्वे भावे थद्धो, चउभंगो दव्वतो भइतो ॥ वृ- आदरः- सम्भ्रमस्तत्करणमाध्तता सा यत्र न भवति तदनाध्तमुच्यते । द्वितीयं दोषमाहस्तब्धस्तावद् द्रव्यतो भावतश्च भवति । अत्र चतुर्भङ्गिका, तद्यथा द्रव्यतः स्तब्धो न भावतः १ भावतः स्तब्धो न द्रव्यतः २ अपरो द्रव्यतो भावतश्च ३ अन्यस्तु न द्रव्यतो नापि भावतः ४ इति । अत्र चरमो भङ्गः शुद्धः । शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु 'भक्तः' विकल्पितः, उदर-पृष्ठ शूल्यव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणिकः स्यादपि स्तब्धो न तु निष्कारणिक इति भावः ।। तृतीयं दोषमाह [भा. ४४७७] पविद्धमनुवयारं, जं अप्पितो न जंतितो होति । जत्थ व तत्थ व उज्झति, कतकिच्चो वक्खरं चैव ॥ 20 2 Jain Education International वृ- प्रवृद्धं नाम यद् उपचाररहितम् । एतदेव व्याचष्टे यद् वन्दनकं गुरुभ्यः 'अर्पयन्' ददद् न यन्त्रितो भवति । अयन्त्रितत्वेन यत्र तत्र वा स्थने प्रथमप्रवेशादिलक्षणे असमाप्तमपि वन्दनकमुज्झति । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy