SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ४, मूलं-१२२, [भा. ५२९१] १८७ [भा.५२९१] सक्खेत्तेजदा न लभति, तत्तो दूरे वि कारणे जतति । गिहिणो विचिंतणमनागतम्मिगछे किमंग पुन॥ वृ-'स्वक्षेत्रे स्वग्रामे यदा न लभते तदा दूरेऽप्याचार्यादीनांकारणे भक्त-पानग्रहणार्थ यतते, अर्धयोजनमपि गच्छतीति भावः । अपि च यद्यपि स्वग्रामे प्राचुर्येण लभ्यते तथाऽप्युत्सर्गतस्तत्र नहिण्डनीयम्।कुतः? इत्याह-यदि तावद्गृहिणोऽपिक्रयविक्रयसम्प्रयुक्ताअनागतंप्राधूर्णकाद्यर्थं घृत-गुड-लवण-तम्डुलादीनां चिन्तां कुर्वन्ति किमङ्गपुनर्गच्छे सबाल-वृद्धे येषांक्रयविक्रयः सञ्चयश्च नास्ति तैः प्राघूर्णकाद्यर्तमनागतं च चिन्तनीयम् ॥ ततः[भा.५२९२] संघाडेगोठवणाकुलेसुसेसेसु बाल-वुवादी। तरुणा बाहिरगामे, पुच्छा दिटुंतऽगारीए॥ वृ-स्वग्रामे यानि दानश्राद्धादीनि स्थापनाकुलानि तेषु गुरूणां सङ्घाटक एकः प्रविशति । यानि स्वग्रामे शेषाणि कुर्लवानि तेषु बाल-वृद्धा-ऽसहिष्णिप्रभृतयो हिण्डन्ते । ये तु तरुणास्ते बहिमेपर्यटन्ति।शिष्यः पृच्छति-किमादरेण क्षेत्रं प्रत्युपेक्ष्य रक्षथ? |गुरुराह-अगार्याष्टान्तोऽत्र क्रियते॥ [भा.५२९३] परिमियभत्तपदाने, नेहादवहरति थोवथोवंतु। पाहुण वियाल आगत, विसन्न आसासणा दानं ।। कृ-एगोकिविणवणिओअगारीएअविस्ससंतोतंदुल-घत-लवण-कडुभंडादियं दिवसपरिव्वयं परिमितंदेति, आवणातो घरेन किंचितंदुलादिधारेति।अगारीएचिंता-जदिएयस्स अब्भरहितो मित्तो वा अनो वा पदोसादिअवेलाए आगमिस्सति तो किं दाहं? तओ अप्पणो बुद्धिपुव्वगेण वणियस्स अजानतो नेह-तंदुलादियाण थोवथोवं फेडेति । कालेन बहुमुस्सन्नं । अन्नया तस्स मित्तो पदोसकाले आगतो । आवणं आरक्खियभया गंतुंन सक्कति । वणियस्स चिंता जाता, विसनो 'कहमेतस्स भत्तं दाहामि?' ति । अगारी वणियस्स मनोगतंभावंजाणित्ता भणति-मा विसादं करेहि, सव्वंसे करिमे।तीए अब्मंगादिणाण्हावेउं विसिट्ठमाहारंभुंजाविओ। तुट्टो मित्तो पभाए पुनो जेमेउंगतो। वणिओ वितुट्ठो भारियं भणइ-अहं ते परिमियं देमि, कतो एतं? ति । तीएसव्वं कहियं तुटेण वणिएण एसाघरचिंतिय'त्तिसव्वोघरसारोसमप्पिओ॥अथाक्षरार्थःपरिमितभक्तप्रदाने सति स्नेहादेमध्यादगारी स्तोकस्तोकमपहरति । प्राघूर्णकस्य च विकाले आगमनम्, ततोगृहपतिर्विषन्नः। तयातस्याश्वासनाकृता। ततः प्राघूर्णकस्य भक्त-पानदानमकारी॥ [भा.५२९४] एवं पीईवडी, विवरीयऽन्नेण होइ दिटुंतो। . लोगुत्तरे विसेसा, असंचया जेन समणा तु ।। कृ-एवं क्रियमाणे तयोः सुहृदोः परस्परंप्रीतिवृद्धिरुपजायते।विपरीतश्चान्येन प्रकारेण ष्टान्तो भवति-तत्र परिमितभक्तमध्यादगारी स्तोकस्तोकंनापहरतिततः सुहृदादेः प्राघुणकस्यस्नेहच्छेदो भवति । एवं यदि गृहस्था अप्यनागतं चिन्तयन्ति ततः कुक्षिशम्बलैः साधुभिः सुतरामनागतं चिन्तनीयम्। अपिच-लोकोत्तरे येन असञ्चयाः श्रमणास्तेन कारणेन विशेषतःक्षेत्ररक्षणीयम्।। [भा.५२९५] जनलावो परगामे, हिंडित्ताऽऽनेति वसहि इह गामे। देजह बालादीणं, कारणजाते य सुलभंतु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy