SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७५ उद्देशकः ४, मूलं-११८, [भा. ५२३५] [भा.५२३५] ववहार नऽत्थवत्ती, अणप्पिएण य चउत्थभासाए। मूढनय अगमितेन य, कालेन य कालियं नेयं ।। कृ“ववहारे"तिनैगम-सङ्ग्रह-व्यवहाराख्यास्त्रयोव्यवहारनयउच्यते, ऋजुसूत्राधास्तुचत्वारो निश्चयनयः । तत्र 'व्यवहारेण' व्यवहारनयतमतेन कालिकश्रुते प्रायः सूत्रार्थनिबन्धो भवति, “अहिगारोतीहि ओसन्नं"ति वचनात् । “नऽत्थवत्ती"तिअर्थापत्ति कालिकश्रुतेन व्यवह्रियते किन्तु तयालब्धोऽप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय साक्षादेवाभिधीयते, यथा उत्तराध्ययनेषु प्रथमाध्ययने “आणानिद्देसकरे" इत्यादिना विनीतस्वरूपमभिधायार्थापत्तिलब्धमप्यविनीतस्वरूपम् “आणाअनिद्देसकरे' इत्यादिना भूयः साक्षादभिहितमिति । “अणप्पिएण य"त्ति 'अनर्पितं-विषयविभागस्यानपणंतेन कालिकश्रुतंरचितम्, विशेषाभिधानरहितमित्यर्थः, यथा"जे भिक्खू हत्थकम्मं करेइसे आवजइ मासियं परिहारहाणं अनुग्घाइयं" अत्रच यस्मिन्नवसरे यथा हस्तकर्म सेवमानस्य मासगुरुकं भवति स विशेषः सूत्रे साक्षात्रोक्तः परमर्थादवगन्तव्यः, एवमन्यत्रापि द्रष्टव्यम् । “चउत्थमासाए"त्ति इह सत्या-मृषा-मिश्रा-ऽसत्यामूषाभेदात् चतस्त्र भाषा-। तत्र परेण सह विप्रतिपत्तौ सत्यांवस्तुनःसाधकत्वेनबाधकत्वेन वा प्रमाणान्तरैरबाधिता या भाषा भाष्यतेसा सत्या, सैव प्रमाणैर्बाधिता मृषा, सैव बाध्यमाना-ऽबाध्यमानरूपा मिश्रा या वस्तुसाधकत्वाद्यविवक्षया व्यवहारपिता स्वरूपमात्राभिधित्सया प्रोच्यते सा पूर्वोक्तभाषात्रयविलक्षणाअसत्यामृषानामचतुर्थभाषाभण्यते, सा चामन्त्रण्या-ऽऽज्ञापनीप्रभृतिस्वरूपा, तयाकालिकश्रुतं निबद्धम्: यथा-"गोयमा!" इत्यामन्त्रणी, “सव्वेजीवान हंतव्वा" इत्याज्ञापनी इत्यादि । दृष्टिवादस्तु नैगमादिनयमतप्रतिबद्धनिपुनयुक्तिभिर्वस्तुत-त्वव्यवस्थापकतया सत्यभाषानिबद्ध इति भावः। तथा मूढाः-विभागेनाव्यवस्थापिता नया यस्मिन् तद् मूढनयम्, भावप्रधानश्चायंनिर्देशः, ततोमूढनयत्वेन कालिकंविज्ञेयम्।तथागमाः-भङ्गगणितादयःसशपाठा वातैर्युक्तंगमिकम्, तद्विपरीतमगमिकम्, तेनागमिकत्वेन कालिकश्रुतंज्ञेयम्, “गमियंदिहिवाओ, अगमियं कालियं" (नन्दी) इति वचनात् । कालेन हेतुभूतेन निवृतं कालिकम्, काले-प्रथमचरमपौरुषीलक्षणे पठ्यत इति व्युत्पत्तेः । एतैर्लक्षणैः कालिकश्रुतं ज्ञेयम्।। मू. (११९) निग्गंथिं च णं गिलायमाणिं पिता वा भाया वा पुत्तो वा पलिस्सएजा, तं च निग्गंधी साइजेज्जा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं॥ मू. (१२०) निग्गंथं च नं गिलायमाणं माया वा भगिनी वा धूता वा पलिस्सएजा, तं च निग्गंथे साइजेज्जा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ।। वृ-अथास्य सूत्रद्वयस्य कः सम्बन्धः? इत्याह[भा.५२३६] उवहयभावंदव्वं, सच्चित्तं इति निवारियं सुत्ते। भावाऽसुभसंवरणं, गिलाणसुत्ते विजोगोऽयं ॥ वृ-दुष्टताभिर्दोषैः उपहतः-दूषितः भावः-परिणामो यस्य तदुपहतभावम्, एवंविधं सचित्तं द्रव्यंप्रव्राजनादौ "इय" एवमनन्तरसूत्रेनिवारितम्।इहापिग्लानसूत्रेऽशुभभावस्य परिष्वजनानुमोदनलक्षणस्य 'संवरणं निवारणं विधीयते।अयं योगः' सम्बन्धः॥अनेनायातस्यास्य व्याख्या'निर्ग्रन्थी' प्रागुक्तशब्दार्थाम्, चशब्दोवाक्यान्तरोपन्यासे, “ण” इति वाक्यालङ्कारे, “गिलायमाणि" Jain Education International For Private & Personal Use Only. www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy