SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ बृहत्कल्प-छेदसूत्रम् -३-४/११३ परगणे न होति एए, आणाथिरया भयं चेव ॥ वृ-गाथाषट्कंयथापाराञ्चिके व्याख्यातं तथैवमन्तव्यम्।नवरं “दव्वाइसुभे वियडण"ति द्रव्य-क्षेत्र-काल-भावेषु शुभेषु प्रशस्तेषु; द्रव्यतोवटव-क्षादौ क्षीरवृक्षे, क्षेत्रत इक्षुक्षेत्रादौ, कालतः पूर्वाह्न, भावतः प्रशस्तेषुचन्द्र-तारादिबलेषुः गुरूणां विकटनाम् आलोचनांददाति।तत आचार्या भणन्ति-“एयस्स साहुस्स अणवठ्ठप्पतवस्स निरुवसग्गनिमित्तंठामिकाउसग्गंतिअनत्थूससिएणं इत्यादि वोसिरामि" इति यावत् चतुर्विंशतिस्तवमुच्चार्याऽऽचार्या भणन्ति-एष तपः प्रतिपद्यते ततो न भवद्भिः सार्धमालापादिकं विधास्यति, यूयमप्येतेन सार्धमालापादिकं परिहरध्वमिति। एवं तपः प्रतिपद्य यदसौ विदघाति तद् उपदर्शयति[भा.५१३५] सेहाई वंदंतो, पग्गहियमहातवो जिनो चेव । विहरइ बारस वासे, अणवट्ठप्पो गणे चेव ॥ वृ-शैक्षादीनपिवन्दमानः 'जिन इव' जिनकल्पिक इवच प्रगृहीतमहातपाः, पारणके निर्लेप भक्त-पानं ग्रहीतव्यम्' इत्याद्यनेकाभिग्रहयुक्तं चतुर्थ-षष्ठादिकं विपुलं परिहारतपः कुर्वनिति भावः । एवंविधोऽनवस्थाप्यः ‘गण एव' गच्छान्तर्गत एवोत्कर्षतो द्वादश वर्षाणि विहरति॥ इदमेव भावयति[भा.५१३६] अणवढं वहमाणो, वंदइ सो सेहमादिणो सव्वे । संवासो से कप्पइ सेसा उपया न कप्पंति ।। वृ-परगणेऽनवस्थाप्यं वहमानः ‘सः' उपाध्यायादिशैक्षादीनपि सर्वान् साधून वन्दते । तस्य च गच्छेन सार्धमेकत्रोपाश्रये एकस्मिन् पार्वेशेषसाधुजनापरिभोग्ये प्रदेशे संवासः कर्तुंकल्पते। शेषाणि तु पदानि न कल्पन्ते ॥ कानि पुनस्तानि ? इत्याह- . [भा.५१३७] आलावण पडिपुच्छन, परियटुट्ठाण वंदनग मत्ते। पडिलेहण संघाडग, भत्तदान संभुंजणा चेव।। वृ-आलपनं स साधुभिः सह न करोति तेऽपितं नाऽऽलपन्ति। सूत्रार्थयोः शरीरोदन्तस्य वा प्रतिप्रच्छनं स तेषां न करोति तेऽपितस्य न कुर्वन्ति। एवं परिवर्तनम् एकतो गुणनम् 'उत्थानम्' अभ्युत्थानं ते अपिन कुर्वन्ति । वन्दनकंतु सर्वेषामपि स करोति तस्य पुनः साधवो न कुर्वन्ति। "मत्ते"त्ति खेलमात्रादिप्रत्यर्पणं तस्य न क्रियते सोऽपि तेषां न करोति । उपकरणं परस्परं न प्रत्युपेक्षन्ते । सङ्घाटकेन परस्परं न भवन्ति । भक्तदानमन्योऽन्यं न कुर्वन्ति । एकत्र मण्डल्यां न सम्भूजते । यच्चाऽन्यत् किञ्चित् करणीयं तत् तेन सार्धं न कुर्वन्ति ॥ “संघो न लभइ कज्जं-" इत्यादिगाथाः पाराश्चिकवद्रष्टव्याः॥ मू. (११४) तो नो कप्पंति पव्वावित्तए, तंजहा-पंडए वाईए कीवे ॥ वृ-अस्य सम्बन्धमाह[भा.५१३८] न ठविजई वएसुं, सज्जं एएण होति अणवठ्ठो । दुविहम्मि वि न ठविजइ, लिंगे अयमन जोगो उ ।। वृ-येन तद्दोषोपरतोऽपि ‘सद्यः' तत्क्षणादेवानाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यते एतेन कारणेनानवस्थाप्य इत्युच्यते, स चानन्तरसूत्रे भणितः । अयं पुनः ‘अन्यः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy