________________
२८६
बृहत्कल्प-छेदसूत्रम् -२-२/५२ अत्र कथानकम्-वच्छाजनवए कोसंबी नयरी । सयानिओ राया।तस्स जयंती नाम भगिनी परमसाविया । अन्नया तत्थ भगवं वद्धमाणसामी समोसढो । यंती हट्ठ-तुट्ठा निग्गया भगवंतं वंदित्ता पुच्छइ-सुत्तया भंते ! सेया ? जागरिया सेया ? । भगवया वागरियं-जयंती ! धम्मियाणं जागरिया सेया न सुत्तया, अधम्मियाणं सुत्तया सेयान जागरिया । एवं पन्नत्तीए आलावगा भाणियव्व । किञ्च[भा.३३८७] सुवइ य अयगरभूओ सुयं च से नासई अमयभूयं ।
होहिइ गोणब्भूओ, नट्ठम्मि सुए अमयभूए । वृ-यः खलु अजगरभूतः स निश्चिन्तः निर्भरं स्वपिति नान्यः । तस्य च एवंस्वपतः श्रुतमपि 'अमृतभूतं' साधुर्यादिगुणैः सुधासहोदरं नश्यति ।नष्टेच श्रुतेऽमृतभूते गोभूतः बलीवर्दकल्पोऽसौ भविष्यति । एवमादीनि वाक्यानि गीतार्थास्तत्र महता शब्देनोद्धोषयन्ति । यद्येवमुपरताः स्तेनास्ततो लष्टम्, अथ नोपरतास्ततः किं कर्तव्यम् ? इत्याह[मा.३३८८] तासेऊण अवहिए, अचेइय हिए व गोसि साहति ।
जाणंता वि य तेनं, साहति न वन्न-रूवेहिं ।। ख-यद्याक्रान्तिकस्तेनैः साधनखड्गादिशस्त्रेण त्रासयित्वाधान्यमपहृतम्, अनाक्रान्तिकस्तेना वा समागच्छन्तः संयतैः न चेतिताः-न ज्ञाताः एवं तैरप्यपह्वते गोसे परभातेशय्यातरस्य कथयन्ति, यथा-स्तेनैर्धान्यमपहृतम् । अथासौ भूयः प्रश्नयेत्-के पुनः स्तेनाः ? । ततो यद्यपि तान् वर्णरूपादिभिर्जानन्ति तथापि न कथयन्ति, मा भूवन् ग्रहणा-ऽऽकर्षणादयस्तेषामुपद्रवाः । अथ वर्णादिभिरकथितेषु तेषु साधवः स्तैन्यार्थकारितया शङ्कयन्ते ततो यतनया कथयितव्याः॥
इदमेव भावयति[भा.३३८९] सुन सावग ! जं वत्तं, तेनाणं संजयाण इह अज्ज ।
तेनेहि पविटेहिं, जाहे नीएक्कसिं धनं ॥ [भा.३३९०] ताहे उवगरणाणिं, भिन्नाणि हियाणि चेव अन्नाणि ।
हरिओवही वि जाहे, तेमा न लभंति ते पसरं ॥ [मा.३३९१] गहियाऽऽउह-प्पहरणा, जाधे वधाए समुढ़िया अम्हं ।
नत्थि अकम्मं ति ततो, एतेसि ठिता मुतुण्हिक्का ॥ वृ-हे श्रावक! शृणुस्तेनानां संयतानां च इह अद्य यद् वृत्तम्-यदा किल स्तेनैः प्रविष्टेरेकशो धान्यं 'नीतं' बहिर्निष्काशितं तत उपकरणान्यप्यस्मत्सम्बन्धीनि तैः कानिचि भिन्नानि, अन्यानि पुनरपहृतानि । ततो हृतोपधयोऽपि तेस्तेना यदा द्वितीयं वारं धान्यं हर्तुकामा अप्यस्माकं पार्श्वतः प्रसरं न लभन्ते तदा गृहीतायुध-प्रहरणाअस्माकं वधाय ते समुत्थिताः।अभिहितं च तैः-श्रमणाः! तूष्णीम्भावमास्थायापसरत यूयम्, अन्यथा सर्वानपद्रावयिष्याम इति । ततश्चिन्तितमस्माभिनास्त्यमीषां पापकर्मकारिणामकर्मेति । ततो वयमेतेषु तूष्णीकाः स्थिताः ॥
एवमाचार्येणोक्ते सति शय्यातरः किमुक्तवान् ? इत्याह[भा.३३९२] सेज्जायरो य भणती, अन्नं धन्नं पुनो वि होहिति ने ।
एसो अनुग्गहो मे, जं साधु न दुक्खविओ को वि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org