________________
११४
बृहत्कल्प-छेदसूत्रम् -२-१/३० कृ-विहम्-अध्वा, ततो निगतास्तं प्रतिपन्ना वा त्रिकृत्वः शुद्धाया वसतेरन्वेषणे यतित्वा यदि न लभन्ते ततो वृक्षस्याधस्ताद्वा ज्योतिर्युतायां वा द्रव्यप्रतिबद्धायां वा वसतौ तिष्ठन्ति । “अह उ"त्तिअथ पुनर्वृक्षस्याधस्तादवश्यायो वावर्षवा निपतति श्वापद-स्तेनादयो वा तत्रोपद्रवन्ति ततो भावप्रतिबद्धायां वसतौ वसन्ति ।। तत्र चेयं यतना[भा.२६०५] भावम्मि ठायमाणा, पढमंठायंतिरूवपडिबद्धे ।
तहियंकडग चिलिमिली, तस्सऽसती ठंति पासवणे॥ वृ-भावप्रतिबद्धे उपाश्रये तिष्तः प्रथमं रूपप्रतिबद्धे तिष्ठन्ति । तत्र चापान्तराले कटकं चिलिमिलिकांवा प्रयच्छन्ति । तस्य रूपप्रतिबद्धस्याभावेप्रश्रवणप्रतिबद्धेऽपि तिष्ठन्ति।तत्रापि कायिकी मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति। [भा.२६०६] असईयमत्तगस्सा, निसिरणभूमीइ वा वि असईए।
वंदेन बोलकरणं, तासि वेलंच वज्जिति ॥ -मात्रकस्य 'असति' अभावेऽन्यस्या वा कायिकीनिसर्जनभूमेरभावे 'वृन्देन' त्रिचतुः प्रभृतिसाधुसमूहेनमहताशब्देन बोलंकुर्वन्तस्तस्यामेवायिकीभूमौप्रविशन्ति। तासांच' अगारीणां कायिकीव्युत्सर्जनवेलां वर्जयन्ति ।।
प्रश्रवणप्रतिबद्धस्याभावे शब्दप्रतिबद्धेऽपि तिष्ठन्ति, तत्र[भा.२६०७] भूसण-मासासः, सम्झायज्झाणनिच्चमुवओगो।
. उवगरणेण सयंवा, पेल्लण अन्नत्थ वा ठाणे॥ दृ-प्रथमं भूषणशब्दप्रतिबद्धे तदभावे भाषाशब्दप्रतिबद्धेऽपि तिष्ठन्ति । तत्र चोभयत्रापि महताशब्देनसमुदिताः सन्तःस्वाध्यायं कुर्वन्ति, ध्यानलब्धिमन्तोवा 'ध्यानं धर्म-शुक्लभेदभिन्नं ध्यायन्ति, एतयोरेव स्वाध्याय-ध्यानयोर्नित्यमुपयोगः कर्तव्यः । भूषण-भाषाशब्दप्रतिबद्धाभावे स्थानप्रतिबद्धे तिष्ठन्ति । तत्रोपकरणेन स्वयं वा विप्रकीर्णा सन्तस्तथा मालयन्ति यथा तासां प्रेरणं भवति, अवकाशो न भवतीति भावः । अन्यत्र वा स्थाने गत्वा दिवसे, तिष्ठन्ति ।। स्थानप्रतिबद्धस्याभावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति। तत्र तिष्ठतां यतनांक्रमंच दर्शयति[मा.२६०८] परियारसद्दजयणा, सद्द वए चेव तिविह तिविहाय।
उद्दाण-पउत्थ-सहीणभोइया जा जस्स वा गुरुगी॥ कृ-पुरुषेण स्त्री परिभुञ्जमाना यं शब्दं करोति स परिचारशब्द उच्यते, तत्र 'यतना' स्वाध्यायगुणनादिका कर्तव्या। 'सद्द वए चेव तिविह'त्ति शब्दतो वयसा च सा स्त्री त्रिविधा, तद्यथा-मन्दशब्दामध्यमशब्दातीव्रशब्दाच, वयसा तुस्थविरामध्यमा तरुणीचेति त्रिविधा। "तिविहाय"त्ति पुनरेकैका त्रिविधा-अपद्राणमर्तृका प्रोषितमर्तृका स्वाधीनभोक्तृका चेति । एवं भेदेषु विरचितेषु यतनाक्रम उच्यते-तत्र पूर्वमपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततःप्रोषितभर्तृकायांस्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायांस्थविरायां मध्यशब्दायाम, तदसम्भवे प्रोषितभर्तृकायांस्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततः प्रोषितभर्तृकायां स्थविरायां मन्दशब्दायाम्, तदभावेऽपद्राणभत्कायां स्थविरायां मध्यशब्दायाम, तदसम्मवे प्रोषितभर्तृकायां स्थविरायां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org