________________
पदं - १७, उद्देशक:- ६, द्वारं -
गो० ! चत्तारि, तं०- कण्हा जाव तेउ०, देवकुरुउत्तरकुरुअकम्मभूमयमणुस्सा एवं चेव, एतेसिं चेव मणुस्सीणं एवं चेव, धायइसंडपुरिमद्धेवि एवं चेव, पच्छिमद्धेवि, एवं पुक्खरदीवेवि भाणियव्वं
कसे णं भंते! मणुस्से कण्हलेसं गब्धं जाणेज्जा ?, हंता गो० ! जाणेज्जा, कण्हले० मस्से नीलले० गब्भं जाणेज्जा ?, हंता गो० ! जाणेज्जा, जाव सुक्कलेसं गब्भं जणेज्जा, नीलले ० मणुस्से कण्हले० गब्धं जाणेज्जा ?, हंता गो० ! जाणेज्जा, एवं नील० मणुस्से जाव सुक्कले० गब्भं जाणेज्जा, एवं काउलेसेणं छप्पि आलावगा भाणियव्वा, तेउलेसाणवि पम्हलेसाणवि सुक्कले०, एवं छत्तीसं आलावगा भा० । कण्ह० इत्थिया कण्ह० गब्धं जाणेज्जा ?, हंता गोयमा ! जाणेज्जा, एवं एतेवि छत्तीसं आलावगा भाणि० । कण्हले० भंते! मणुस्से कण्हलेसाए इत्थियातो कण्हले० गब्धं जाणेज्जा ? हंता गोयमा ! जाणेज्जा, एवं एते छत्तीसं आलावगा, कम्मभूमगकण्हलेसे णं भंते! मणुस्से कण्ह० इत्थियाए कण्हले० गब्भं जणेज्जा ?, हंता गो० ! जाणेज्जा, एवं एते छत्तीस०,
८५
अकम्मभूमयकण्ह० मणु० अ० कण्ह० इत्थियाए अकम्मभूमयकण्हलेसं गब्धं जणेज्जा हंता गोयमा ! जणेज्जा, नवरं चउसु लेसासु सोलस आलावगा, एवं अंतरदीवगाणवि । (इति पन्नवणाए भगवईए लेस्सापदं समत्तं ।।)
वृ. 'कइ णं भंते ! लेस्साओ पन्नत्ताओ' इत्यादि, सुगमं उद्देशकपरिसमाप्ति यावत्, नवरमुत्पद्यमानो जीवो जन्मान्तरे लेश्याद्रव्याण्यादायोत्पद्यते तानि च कस्यचित्कानिचिदिति । कृष्णलेश्यापरिणतेऽपि जनके जन्यस्य विचित्रलेश्यासंभवः, एवं शेषलेश्यापरिणतेऽपि भा० पदं – १७, उद्देशकः - ४ समाप्तम्
पदं - १७ - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे सप्तदशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । पदं - १८, "कायस्थिति"
वृ. तदेवमुक्तं सप्तदशं पदं, अधुनाऽष्टादशमारभ्यते, अस्य चामभिसम्बन्धः - इहानन्तरपदे लेश्यापरिणाम उक्तः, सम्प्रति परिणामसाम्यात् कायस्थितिपरिणाम उच्यते, तत्रचेदम् अधिकारगाथाद्वयं
पू. (४७१)
पू. (४७२)
भासगपरित्त पज्जत्त सुहूम सन्नी भवऽत्थि चरिमे य । एतेसिं तु पदाणं कायठिई होइ नायव्वा ॥
वृ. 'जीवगइंदियकाए' इत्यादि, प्रथमं जीवपदं किमुक्तं भवति ? - प्रथमं जीवपदमधिकृत्य कायस्थितिर्वक्तव्या इति १ ततो गतिपदं २ तदनन्तरमिन्द्रियपदं ३ ततः कायपदं ४ ततो योगपदं ५ तदनन्तरं वेदपदं ६ ततः कषायपदं ७ ततो लेश्यापदं ८ तदनन्तरं सम्यकत्वपदं ९ ततो ज्ञानपदं १० तदनन्तरं दर्शनपदं ११ ततः संयतपदं १२ तत उपयोगपदं १३ तदनन्तरमाहारकपदं १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
जीव गइंदिय काए जोए वेए कसायलेसा य । सम्मत्तनाणदंसण संजय उवओग आहारे ॥