________________
पदं-१७, उद्देशकः-१, द्वारंयत्प्राग्भवभाव्यन्तर्मुहूर्तं यच्चोत्तरभवभावि तद्दयमप्येकं विवक्षित्वोक्तं, देवनैरयिकाणां हि स्वस्वलेश्या प्रागुत्तरभावन्तर्मुहूर्तद्वयनिजायुःकालप्रमाणावस्थाना भवति, तथा। ॥१॥ “जा पम्हाइ ठिई खलु उक्कोसा चेव समयमब्भहिया।
सुक्काए जहन्नेणं तेत्तीसुक्कोसामुहत्त] मम्भहिया ॥” इति ततोऽस्माल्लेश्यास्थितिपरिमाणात् प्रागुक्ताच्च तृतीयेलेश्योद्देशवक्ष्यमाणसूत्रादवसीयते-देवानां नैरयिकाणांचलेश्याद्रव्यपरिणाम उपपातसमयादारभ्याभवक्षयात् भवति इति पूर्वोत्पश्चासुरकुमारैःप्रभूतानि तीव्रानुभागानिलेश्याद्रव्याणिअनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्तेततस्तेपूर्वत्पन्नाअविशुद्धलेश्याः पश्चादुत्पन्नास्तुतद्विपर्ययाद्विशुद्धलेश्याः ___'वेयणाए जहा नेरइया' इति वेदनायां यथा नैरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसंज्ञीनोऽपिलभ्यमानत्वात्, तत्र यद्यपि वेदनासूत्रं पाठतोनारकाणामिवासुरकुमाराणमपि तथापि भावनायांविशेषः, सचायं-येसंज्ञीभूतास्ते सम्यग्दृष्टित्वात्महावेदनाः चारित्रविराधनाजन्यचित्तसन्तापात, इतरेतुअसंज्ञीभूता मिथ्याष्टित्वादल्पवेदना इति, ‘अवसेसंजहानेरइयाणं तिअवशेष क्रियासूत्रमायुः सूत्रं च यथा नैरयिकाणां तथा वक्तव्यं, एतच्च सुगमत्वात् स्वयं परिभावनीयं ‘एव'मित्यादि, एवमसुरकुमारोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्तनितकुमाराः॥
मू. (४४७) पुढविकाइया आहारकम्मवन्त्रलेस्साहिं जहा नेरइया, पुढविकाइया सव्वे समवेयणा [प०] ?, हंता गो० ! सव्वे समवेदणा, से केणटेणं?, गो०! पुढविकाइया सब्बे असन्नी असन्निभूयं अनिययं वेयणं वेयंति, से तेणट्टेणं गो०! पुढविकाइया सव्वे समवेदणा।
पुढविकाइयाणं भंते! सव्वे समकिरिया?, हंता गो०! पुढविकाइया सव्वे समकिरिया, से केणटेणं?, गो० ! पुढविकाइया सव्वे माइमिच्छादिट्ठी तेसिं नियइयाओ पंच किरियाओ कजंति, तं०-आरंभिया परिग्गहिया मायावत्तिया अप्पचक्खाणकिरिया मिच्छादसणवत्तिया य, से तेणटेणं गो० १ एवं०, जाव चउरिदिया, पंचेदियतिरिक्खजोणिया जहा नेरइया नवरं किरियाहिं सम्मद्दिट्टी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्टी,
तत्थणजे ते सम्मदिट्टी ते दुविहा पन्नता, तंजहा-असंजता य संजयासंजता य, तत्थ णं जे ते संजयासंजया तेसिंणं तिन्नि किरियाओ कजंति, तं०-पआरं० परि० माया०, तत्थ णंजे अस्संजता तेसिणं चत्तारि किरिया कजंति, तं०-आरं० परि० माया० अपञ्च०, तत्थ गंजे ते मिच्छादिट्ठी जे य सम्मामिच्छदिट्ठी तेसि णं नियइयाओ पंच किरि० कजंति, तं०-आरंभि० परि० माया० अपच्च० मिच्छा०, सेसंतं चेव ।
वृ. 'पुढविकाइया' इत्यादि, पृथिवीकायिका आहारकर्मवर्णलेश्याभिर्यथा नैरयिका उक्तास्तथा वाच्याः, पृथिवीकायिकानामाहारादिविषयाणि चत्वारि सूत्राणि नैरयिकसूत्राणीव पृथिवीकायिकाभिलापेनाभिधातव्यानीति भावः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामङ्गुलासङ्खयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वमहाशरीरत्वे आगमवचनादवसेये, स चायमागमः- “पुढविकाइए पुढविकाइयस्सओगाहणठ्ठयाए चउट्ठाणवडिए' इत्यादि, तत्र महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयनत्युच्छ्वसन्ति च अभीक्ष्णमाहारयन्त्यभीक्ष्णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org