________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१६/-1-1४३९
मू. (४३९) जीवाणं भंते ! कतिविधे पओगे पन्नत्ते?, गो० ! पन्नरसविधे पन्नत्ते, सच्चमनप्पओगे जाव कम्मासरीरकायप्पओगे, नेरइयाणं भंते ! कतिविधे पओगे पन्नत्ते? गो० ! एक्कारसविधे पओगे पं०, तं०-सच्चमणप्पओगे जाव असच्चामोसावयप्पओगे वेउब्वियसरीरकायप्पओगे वेउब्वियमीससरीरकायप्पओगे (तेया) कम्मासरीरकायप्पओगे, एवं असुरकुमाराणवि जाव थणियकुमाराणं।।
पुढविकाइयाणं पुच्छा, गो० ! तिविहे पओगे पं०, तं०-ओरालियसरीरकायप्पओगे ओरालियमीससरीकायप्पओगे कम्मासरीरकायप्पओगे य, एवं जाव वणस्सइकाइयाणं, नवरं वाउकाइयाणं पंचविहे पओगे पं०, तं०-ओरालियकायप्पओगे ओरालियमीससरीकायप्पओगे य वेउब्बिए दुविधे कम्मासरीरकायप्पओगे य,
बेइंदियाणं पुच्छा, गो० ! चउबिहे पओगे पं०, तं०-असच्चामोसवइप्पओगे ओरालियसरीरकायप्प० ओरालियमीससरीकायप्प० कम्मासरीरकायप्प० एवं जाव चउरिदियाणं,
पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! तेरसविध पओगे पं०, तं०-सच्चमनप्पओगे मोसमनप्पओगे सच्चामोस० असच्चामोसमनप्प०, एवं वइप्पओगेवि, ओरालियसरीरकायप० ओरालियमीसरीरकायप्प० वेउब्वियसरीरकायप्प० वेउब्वियमीससरीरकायप्प० कम्मसरीरकायप्पओगे, मणूसाणंपुच्छा, गो०! पन्नरसविधेपओगे पं०, तं०-सच्चमणप्प० जावकम्मासरीरकायप्प०, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं।
वृ. 'जीवाणं भंते ! कतिविधे पओगे पं०'इत्यादि, तत्र जीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्षया सदैव पञ्चदशानामपि योगानांलभ्यमानत्वातद्, नैरयिकपदे एकादश, औदारिककौदारिकमिश्राहारकाहारमिश्रप्रयोगाणां तेषामसम्भवात्, एवं सर्वेष्वपि भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयं,
पृथिव्यादिषुवायुकायवर्जेष्वेकेन्द्रियेषुप्रत्येकंप्रत्येकंत्रयस्त्रयः प्रयोगाः औदारिकौदारिकमिश्रकार्मणलक्षणाः, वायुकायिकेषुपञ्च, वैक्रियवैक्रियमिश्रयोरपितेषां सम्भवात्, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं चत्वारः औदारिकमौदारिकमिश्रं कार्मणसत्यामृषाभाषा च, शेषास्तु सत्यादयो भाषास्तेषां न सम्भवन्ति 'विगलेसु असचमोसेवे' [विकलेषु असत्यामृषैव ]इति वचनात्, - पञ्चेन्द्रियतिर्यग्योनिकानांत्रयोदशआहारकाहारकमिश्रयोस्तेषामसम्भवादसम्भवश्चतुरदशपूर्वाधिगमासम्भवात्, मनुष्येषु पञ्चदशापि, मनुष्याणां सर्वभावसम्भवात्। अधुनाजीवादिषु पदेषु नियतप्रयोगभावं विचिन्तयिषुरिदमाह
मू. (४०) जीवाणं भंते ! किं सच्चमणप्पओगी जाव किं कम्मसरीरकायप्पओगी?, जीवा सव्वेवि ताव होज सच्चमणप्पओगीवि जाव वेउव्वियमीससरीरकायप्पओगीवि कम्मासरीरकायप्पओगीवि १३,
अहवेगेय आहारगसरीरकायप्पओगीय १ अहवेगे यआहारगसरीरकायप्पओगिणो य २ अहवेगेय आहारगमीससरीरकायप्पओगीय३, अहवेगे यआहारगमीससरीरकायप्पओगिणो य ४, चउभंगो, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीससरीकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीकायप्पओगिणो य २ अहवेगे य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org