________________
३०६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६१३ __ "एवइकालस्स' इत्यादि सुगम, 'सेसं तं चेवे'त्यादि अत ऊर्द्ध शेषं सूत्रं तदेव-ययाक् वेदनासमुद्घातेउक्तं, तच्च तावत्यावदन्तिमपदं पंचकिरियावि' इति, एवं 'नेरइएणवि' इत्यादि सूत्रं तु स्वयं भावनीयं, यस्तु दिग्विदिगपेक्षया विशेषः स प्रागेव दर्शितः ।
सम्प्रतितैजससमुद्घातमभिधित्सुराह-'जीवेणंभंते! तेयगसमुग्घाएण'मित्यादि, सुगम, नवरमयं तैजसमुद्घातश्चतुर्देवनिकायतिर्यक्पञ्चेन्द्रियमनुष्याणां सम्भवति न शेषाणां, ते च महाप्रयत्नवन्त इति तेषां तैजससमुद्घातमारभमाणानां जघन्यतोऽपि क्षेत्रमायामतोऽङ्गुलासक्येयभागप्रमाणं भवति, न तु सङ्ख्येयभागमानं, उत्कर्षतः सङ्ख्येययोजनप्रमाणं, तच्च जघन्यत उत्कर्षतो वा यथोक्तप्रमाणं क्षेत्रं तिर्यक्पञ्चेन्द्रिययवर्जानामेकस्यां दिशि विदिशि वा वक्तव्यं, तिर्यक्पञ्चेन्द्रियाणांतुदिश्येव, अत्र युक्तिःप्रागुक्तैवानुसतव्या, तथा चाह-एवंजहा वेउब्बियसमुग्याए' इत्यादि।तदेवमुक्तस्तैजससमुद्घातः, साम्प्रतमाहारकसमुद्घातंप्रतिपिपादयिषुराह
"जीवेणंभंते!' इत्यादि, एतच्च सूत्रंतैजससमुद्घातवद्मावनीयं, नवरमयमाहारकसमुद्घातो मनुष्याणांतत्राप्यघीतचतुर्दशपूर्वाणंतत्रापि केषाञ्चिदेवाहारकलब्धिमतां नशेषाणां, ते चाहारकसमुद्घातमारभमाणा जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामतः क्षेत्रमात्मप्रदेशविश्लिष्टैः पुद्गलैरापूरयन्त्येकस्यां दिशि, नतु विदिशि, विदिशितुप्रयत्नान्तरविशेषादात्मप्रदेशदण्डविक्षेपः पुद्गलैरापूरणं च, न च ते प्रयलान्तरमारभते प्रयोजनाभावात् गम्भीरत्वाच्चेति, आहारकसमुद्घातगतोऽपिच कोऽपिकालं करोति विग्रहेण चोत्पद्यते विग्रहश्चोत्कर्षतस्त्रिसामयिक इति
“एगदिसिं एवइए खेत्ते पुडे' तथा 'एगसमइएण वा दुसमइएण वा' इत्याधुक्तं, तथा मनुष्याणामेवायमाहारकसमुद्घात इति चतुर्विंशतिदण्डकचिन्तोपक्रमे एवं मणसेवि' इत्युक्तं. अस्यायमर्थः-एवं सामान्यतोजीवपदे इव मनुष्येऽपि मनुष्यचिन्तायामपिसूत्रं वक्तव्यं, जीपदे मनुष्यानेवाधिकृत्य सूत्रस्य प्रवृत्तत्वाद्, अन्येषामाहारकसमुद्घातासम्भवात्॥
तदेवं षण्णामपि छानस्थिकानां समुद्घातनामारम्भे जघन्यतः उत्कर्षतोवा यावप्रमाणं क्षेत्रमात्पविश्लिष्टैः पुद्गलैर्यथायोगमौदारिकादिशरीराधन्तर्गतरापूरितंभवित तावप्रमाणमावेदितं, सम्प्रति केवलिसमुद्घातविधौ यथास्वरूपैः पुद्गलैर्यावामाणसल्य क्षेत्रस्यापूरणमुपजायते तथास्वरूपैः पुद्गलैस्तावत्प्रमाणस्य क्षेत्रस्यापूरणमभिधित्सुराह
मू. (६१४) अनगारस्सणं भंते ! भावियप्पणो केवलिसमुग्घातेणं समोहयस्स जे चरमा निजरापोग्गला सुहमाणं ते पोग्गला पं०? समणाउसो!, सव्वलोगंपिय णं ते फुसित्ताणं चिट्ठति हंता! गो० ! अनगारस्स भावियप्पणो केवलिसमुग्घाएणं समोहयस्स जे चरमा निजरापोग्गला सुहुमा णं ते पोग्गला पं० समणाउसो!, सबलोगंपिय णं फुसित्ताणं चिट्ठति।
छउमत्येणंभंते ! मणूसे तेसिं निजरापोग्गलाणं किंचि वण्णेणवणं गंधेणं गंधरसेण वा रसं फासेण वा फासं जाणति पासति?, गो० ! नो इणढे समढे, से केणद्वेण भंते ! एवं वुचति छउमत्थे णं मणूसे तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं २ गंधेणं २ रसेणं २ फासेणं २ नो जाणति पासति?, गो० ! अयण्णंजंबूद्दीवे दीवे सव्वदीवसमुदाणं सव्वब्अंतराए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचकवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एगंजोअणसयसहस्सं आयामविखंभेणं तिन्निजोयणसयसहस्साई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org