________________
पदं-३६, उद्देशकः-, द्वार
३०५ तेणं भंते ! पोग्गला केवतिकालस्स निच्छुब्भति?, गो०! जह० अंतो० उक्को० अंतोमुहुत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति जाव उद्दति, तेणंभंते! जीवे कतिकिरिए?, गो०! सियतिकि० सिय चउ० सिय पंचकिरिए,
तेणं भंते ! जीवाओ कतिकिरिया ?, गो० ! एवं चेव, सेणं भंते ! ते य जीवा अन्नेसिं जीवाणं परंपराघातेणंकतिकिरिया?, गो० ! तिकिरियाविचउकिरियावि पंचकि०, एवंमणूसेवि
वृ. 'जीवेणंभंते! वेउविए' इत्यादिप्राग्वत्, नवरमायामत उत्कर्षतः सङ्खयेयानियोजनानि, एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्खयेयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्ख्येयानियोजनानि, वायुकायिकास्तुजघन्यतोवाउत्कर्षतोवाअङ्गुलासङ्खयेयभाग, तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुद्गलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्ख्येयान्येव योजनान्यवाप्यन्ते, एतच्चैवं क्षेत्रप्रमाणं केवलं वैक्रियसमुद्घातसमुद्भवं प्रयत्नमधिकृत्योक्तं, यदातुकोऽपिवैक्रियसमुद्घातमधिरूढो मरणमुपश्लिष्टः कथमप्युत्कृष्टदेशेन त्रिसामायिकेन विग्रहेणोत्पत्तिदेशमभिगच्छति तदा सङ्ख्यातीतान्यपियोजनानियावदायामक्षेत्रमवसेयं,तावप्रमाणक्षेत्रापूरणंमरणसमुद्घातप्रयत्नसमुद्भवमिति सदपि न विवक्षितं,
__ “एकदिसिंविदिसिंवा' इति, तत्जघन्यत उत्कर्षतो वायथोक्तप्रमाणमायामक्षेत्रमेकस्यां दिशि विदिशि वा द्रष्टव्यं, तत्र नैरयिकाणांपञ्चेन्द्रियतिरश्चां वायुकायिकानांच नियमादेकदिशि, नैरयिका हिपरवशाअल्पर्द्धयश्चतिर्यक्पञ्चेन्द्रियाश्वाल्पर्द्धयएव वायुकायिका विशिष्टचेतनाविकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणानां यदि परं तथास्वाभाव्यादेवात्मप्रदेशदण्डवनिनमस्तेभ्यश्चात्मप्रदेशेभ्यो विश्लिष्य पुद्गलानां च स्वभावतोऽनुश्रेणिगमनं न तु विश्रेणितः ततो दिश्येव नैरयिकतिर्यक्पञ्चेन्द्रियवायुकायिकानामायामतः क्षेत्रं द्रष्टव्यं, नतु विदिशि, ये तु भुवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्च ते स्वेच्छाचारिणो विशिष्टलब्धिसम्पन्नाश्च भवन्ति ततस्ते कदाचिप्रयत्नविशेषतो विदिश्यप्यात्मप्रदेशानांदण्डं विक्षिपन्तस्तत्रतेभ्य आत्मप्रदेशेभ्यः पुद्गलान् विक्षिपन्तीति तेषामेकस्यां दिशि विदिशि वा प्रत्येतव्यं ।
वैक्रियसमुद्घातगतश्च कोऽपि कालमपि करोति विग्रहेण चोत्पत्तिदेशप्रभिसर्पति ततो विग्रहगतिमधिकृत्य कालनिरूपणार्थमाह-से णं भंते !' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहतिमधिकृत्योत्पत्तिदेशं यावत् 'केवइकालस्स'त्तितृतीयार्थेषष्ठी कियता कालेनापूर्ण कियताकालेन स्पृष्टं ?, भगवानाह-गौतम! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति?-विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेशं यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हिवायुकायिकोऽपिप्रायस्त्रसनाड्यामेवोत्पद्यते, त्रसनाड्यांचविग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह[11/2017
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org