________________
२५
पदं-१५, उद्देशकः-२, द्वारं -
नेरइयाणं भंते ! केवइया दविदिया अतीता?, गौ०! अनेंता, केवइया बद्धेल्लगा?, गो०! असंखेज्जा, केवइया पुरेक्खडा?, गो० ! अनंता, एवंजाव गेवेज्जगदेवाणं, नवरंमणूसाणं बद्धेल्लगा सिय संखेज्जा सिय असंखेज्जा, विजयवेजयंतजयंतअपराजितदेवाणं पच्छा, गो०! अतीताअनंता बद्धेल्लगा असंखेज्जापुरेक्खडाअसंखेजा, सव्वट्ठसिद्धगदेवाणंपुच्छा, गो०! अतीता अनंता, बद्धेल्लगा संखेजा, पुरेक्खडा संखेज्जा ।
एगमेगस्सणं नेरइयस्स नेरइयत्ते केवइयादव्विंदिया अतीता?, गो०! अनंता, केवइया बद्धेल्लगा?, गो०! अट्ट, केवइया पुरेक्खडा?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थिअट्ठ वा सोलस वा छउवीसावा संखेजा वा असंखेजा वा अनंता वा।।
एगमेगस्स णं नेरइयस्स असुरकुमारत्ते केवइया दबिंदिया अतीता?, गो० ! अनंता, केवइया बद्धेल्लगा?, गो० ! नत्थि, केवइया पुरेक्खडा ?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि अट्ट वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा, एवं जाव थणिय कुमारत्ति।
एगमेगस्स णं नेरइयस्स पुढविकाइयत्ते केवइया दबिंदिया अतीता?, गो० ! अनंता, केवइया बद्धलगा?, गो० ! नत्थि, केवइया पुरेक्खडा?, गो० ! कस्सइ अस्थि कस्सइ नस्थि, जस्सस्थि एक्को वा दो वा तिन्निवा संखेज्जा वा असंखेजावाअनंता वा, एवंजाव वणस्सइकाइयत्ते
एगमेगस्सणं भंते ! नेरइयस्स बेइंदियत्ते केवइया दव्विंदिया अतीता?, गो० ! अनंता, केवइया बद्धलगा?, गो० ! नत्थि, केवइया पुरेक्खडा?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि दो वा चत्तारि वासंखेज्जा वा असंखेज्जा वा अनंता वा, एवं तेइंदियत्तेवि, नवरं पुरेक्खडा चत्तारि अट्ट वा बारस वा संखेज्जा वा असंखेज्जा वा अनंता वा, एवं चउरिदियत्तेवि, नवरंपुरेक्खडा छ वा बारस वा अट्ठारस वा संखेज्जा वा संखेज्जा वा अनंता वा, पंचिंदियतिरिक्खजोणियत्ते जहा असुरकुमारत्तेमणूसत्तेवि एवं चेव, नवरं केवइया पुरेक्खडा?, अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेजा वा अनंता वा, सव्वेसिं मणूसवज्जाणं पुरेक्खडा मणूसत्ते कस्सइ अस्थि कस्सइ नत्थि एवं न वुच्चति, वाणमंतरजोइसियसोहम्मग जाव गेवेज्जगदेवत्ते अतीता अनंता बद्धेल्लगा नत्थि, पुरेक्खडा कस्सई अस्थि कस्सइ नत्थि जस्स अस्थि अट्ठ वा सोलस वा चउवीसा वा संखेजा वा असंखेजा वा अनंता वा,
एगमेगस्स णं भंते ! नेरइयस्स विजयवेजयंतजयंतअपराजितदेवत्ते केवइया दबिंदिया अतीता?, नत्थि, केवइया पुरेक्खडा?, कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि अट्ठ वा सोलस वा, सव्वट्ठसिद्धगदेवत्ते अतीता नत्थि, बद्धेल्लगा नत्थि, पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि अट्ट वा सोलस वा, सव्वट्ठसिद्धगदेवत्ते अतीता नत्थि, बद्धेल्लगा नस्थि, पुरेक्खडा कस्सइअस्थि कस्सइ नत्थिजस्स अस्थि अट्ठा एवं जहा नेरइयदंडओ नीतो तहा असुरकुमारेणवि नेतव्वो, जाव पंचिंदियतिरिक्खजोणिएणं, नवरंजस्स सट्ठाणे जइबद्धेल्लगा तस्स तइ भाणियव्वा
एगमेगस्स णं भंते ! मणूसस्स नेरइयत्ते केवइया दबिंदिया अतीता, गो० ! अनंता, केवइया बद्धेल्लगा?, नत्थि, केवइया पुरेक्खडा?, कस्सइ अस्थि कस्सइ नत्थि जस्सत्थिअट्ठ वा सोलस वा चउवीसा वा संखेज्जा वाअसंखेज्जा वा अनंता वा, एवंजावपंचिंदियतिरिक्खजोणियत्ते, नवरं एगिदियविगलिदिएसुजस्स जइ पुरेक्खडा तस्स तत्तिया भाणियव्वा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org