________________
२४२
प्रज्ञापनाउपाङ्गसूत्रम्-२-३०/-1-1५७३ मवसेयमिति, तत्राचक्षुर्दर्शने परिस्फुटरूपमीक्षणं न विद्यते, न हि चक्षुषेव शेषेन्द्रियमनोभिः परिस्फुटमीक्षतेप्रमाता, ततोऽचक्षुर्दर्शनस्यानाकारपश्यत्ताशब्दवाच्यत्वाभावात, त्रिविधाऽनाकारपश्यत्ता, तदेवं साकारभेदेऽनाकारभेदेच प्रत्येकमवान्तरभेदे वैचित्र्यत्यभावान्महानुपयोगपश्यत्तयोःप्रतिविशेषः, एनमेव प्रतिविशेष प्रतिपिपादयिषुः प्रथमतः साकारनाकारभेदौ ततस्तद्गतावान्तरभेदान् प्रतिपादयति-'गो० ! दुविहा पं० तंजहा०सागारपासणया अनागारपासणया य, सागारपासणयाणं भंते! कतिविहा पं०,' इत्यादि भावितार्थम् । तदेवं सामान्यतो जीवपदविशेषणरहिता पश्यत्तोक्ता, साम्प्रतं तामेव जीवपदविशेषितामभिधित्सुराह-‘एवं जीवाणंपि' एवं-पूर्वोक्तेनप्रकारेणजीवानामपि-जीवपदविशेषणसहितापिपश्यत्ता वक्तव्या, सा चैवम्
___'जीवाणंभंते!कतिविधापासणयापं०?,गो०! दुविहापं०, तंजहा-सागारपासणया अनागारपासणयाय, जीवाणंभंते! सागारपासणया कतिविहापं०' इत्यादि, तदेवंजीवानामपि सामान्यत उक्ता, सम्प्रतिचतुर्विंशतिदण्डकक्रमेणवदति-'नेरइयाणं भंते!' इत्यादि, सुगमत्वात्, उपयोगपदे प्रायो भावितत्वात् अनन्तरोक्तभावनानुसारेण स्वयं परिभावनीयं, तदेवं सामान्यतो विशेषतश्च जीवानां पश्यतोक्ता, सम्प्रतिजीवानेव पश्यत्ताविशिष्टाना चिचिन्तयिषुराह-'जीवा णंभंते! किंसागारपस्सी' इत्यादि,जीवाः-जीवनयुक्ताःप्राणधारिणइत्यर्थः, णमितिवाक्यालङ्कारे किमितिप्रश्ने साकारपश्यत्ता विद्यतेयेषांतेसाकारपश्यत्तिनःप्राकृतत्वात् साकारपस्सी इत्युक्तं, 'मनपज्जवनाणी केवलनाणी न वुचई' इत्यादि, नैरयिकाणांचारित्रप्रतिपत्तेरभावतो मनःपर्यवज्ञानकेवलज्ञानकेवलदर्शनानामभावात् ॥
इह किलछद्मस्थानांसाकारोऽनाकारश्चोपयोगः क्रमेणोपजायमानोघटते, सकर्मकत्वात्, सकर्मकाणांह्यन्ततरस्योपयोगस्य वेलायामन्यतरस्य कर्मणाऽऽवृतत्वान्न घटते एवोपयोग इति, केवलीतुघातिचतुष्टयक्षयाद्भवति, ततःसंशयः-किंक्षीणज्ञावावरणदर्शनावरणत्वात्यस्मिन्नेव समये रत्नप्रभादिकं जानाति तस्मिन्नेव समये पश्यति उत जीवस्वाभाव्यात् क्रमेणेति?, ततः पृच्छति
मू. (५७४) केवली णं भंते ! इमं रयणप्पभं पुढविं आगारेहिं हेतूहिं उवमाहिं दिटुंतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जंसमयंजाणतितं समयं पासइजंसमयं पासइ तं समयं जाणइ?, गो० ! नो तिणढे समढे, से केणटेणं भंते! एवं वुच्चति केवलीणं इमरयणप्पभं पुढविं आगारेहिं जं समयं जाणति नो तं समयं पासति जं समयं पा० नो तं समयं जा०?, गो० ! सागारे से नाणे भवति अनागारे से दंसणे भवति, से तेणटेणंजावणोतं समयं जाणाति एवंजाव अहे सत्तमं । एवं सोहम्मकप्पंजाव अच्चुयं, गेविजगविमाणा अनुत्तरविमाणा, ईसीपब्भारंपुढवीं, परमाणुंपोग्गलं दुपदेसियं खंधं जाव अनंतपदेसियं खंधं,
केवलीणंभंते! इमरयणप्पभंपुढविंअनागारेहिं अहेतूहिं अनुवमाहिं अदिटुंतेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अपडोयारेहिं पासति नजाणति?, हंता! गो०! केवलीणं इमरयणप्पभं पुढविं अनागारेहिं जाव पासति न जाणति, से केणट्टेणं भंते ! एवं वु० केवली इमं रयणप्पभं पुढविं अनागारेहिं जाव पासति न जाणति, गो० ! अनागारे से दंसणे भवति सागारे से नाणे भवति, से ते० गो०! एवं वुच्चइ-केवली णं इमं रयणप्पभं पुढविं अनागारे हिं जाव पासतिण जाणति, एवं जाव ईसिप्पभारंपुढविं परमाणुंपोग्गलं अनंतपदेसियं खंधं पासति न जाणति॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only