________________
१९५
पदं-२३, उद्देशकः-२, द्वारंह्युत्कर्षतः स्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात्, अट्ठारस सुहुमविगलतिगे' इतिवचनात्, एवमपर्याप्तसाधारणनाम्नोरपि भावनीयं, बादरपर्याप्तप्रत्येकनाम्नां तुजघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमसाङ्खयेयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयः, तथा चाह०
_ 'बायरनामाए जहाअपसत्थविहायोगइनामाए, एवंपज्जत्तनामाएवि' इत्यादि, स्थिरशुभसुभगसुस्वरादेयरूपाणां पञ्चानां नाम्नां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्घयेयभागोनः, यश-कीर्तिनाम्नस्तु जघन्यतोऽष्टौ मुहूर्ताः, ‘अट्ठ मुहुत्ताजसुच्चगोयाण'मिति वचनात्, उत्कृष्टा पुनः षण्णामपिदशसागरोपमकोटीकोटयः थिराइछक्कदेवदुगेदसे तिवचनात्, अस्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्त्तिनाम्नांतुजघन्यतो द्वौसागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटीकोट्यः एवं निर्माणनाम्नोऽपिवक्तव्यं, तीर्थकरनाम्नो जघन्यतोऽप्यन्तःसागरोपमकोटीकोटी उत्कर्षतोऽप्यन्तः सागरोपमकोटीकोटी, ननु यदि जघन्यतोऽपि तीर्थकरनाम्नोऽन्तः सागरोपमकोटीकोटीप्रमाणा स्थितिः तर्हि तावत्याः स्थितेः तिर्यग्भवभ्रमणमन्तरेणपूरयितुमशक्यत्वाकियन्तंकालंतीर्थकरनामसत्कर्मापि तिर्यग्भवेत्, अथ चासावागमे निषिद्धः, तथा चोक्तम्॥१॥ "तिरिएसु नत्थि तित्थयरनाम संतंति देसियं समए।
कह य तिरिओ न होही अयरोवमकोडीकोडीओ।" इति?, ततः कथमेतदिति चेत्, उच्यते, इह यन्निकाचितं तीर्थकरनामकर्म तत्तिर्यग्गतौ सत्तायां निषिद्धं, यत्पुनरुद्धर्तनापर्वर्तनासाध्यंतद्मवेदपितिर्यग्गतौ न विरोधमास्कन्दति, तथा चोक्तम्-- ॥१॥ “जमिह निकाइय तित्थं तिरियभवे तं निसेहियं संतं ।
. इयरंमि नत्थि दोसो उबट्टणवट्टणासज्झो।" इति, गोत्रान्तरायसूत्राणि सुप्रतीतानि, नवरं अंतराइयस्सणंपुच्छा' इति, पञ्चप्रकारस्यापीति वाक्यशेषः, निर्वचनमपि पञ्चप्रकारस्यापि द्रष्टव्यं । तदेवमुक्तं जघन्यत उत्कर्षतश्च सामान्यतः सर्वासां प्रकृतीनां स्थितिपरिमाणं, साम्प्रतमेकेन्द्रियानाधिकृत्य तासां तदभिधित्सुराह
मू. (५४२) एगिदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं बंधंति?, गो० ! जह० सागरोवमस्स तिन्नि सत्तभागा पलितोवमस्स असंखेजइभागेणं ऊणया उक्कोसेणं ते चेव पडिपुन्ने बंधंति, एवं निद्दापंचगस्सवि, दंसणचउक्कस्सवि,
एगिदिया णंभंते! सातावेदणिज्जस्स कम्मस्स किं बंधंति?, गो०!ज० सागरोवमदिवढं सत्तभागंपलिओवमस्स असंखेजगिभागेणंऊणयंउ० तंचेवपडिपुन्नबंधति, असायवेयणिज्जस्स जहा नाणावरणिजस्स,
एगिदियाण णं भंते ! जीवा सम्मत्तवेयणिज्जस्स कम्मस्स किं बंधंति ?, गो० ! नत्थि किंचि बंधंति, एगिदिया णं भंते ! जीवा मिच्छत्तवेदणिज्जस्स कम्मस्स किं बंधंति?, गो० ! ज० सागरोवमं पलितोवमस्स असंखेजतिभागेणं ऊणंउ० तंचेव पडिपुण्णं बंधति, एगिदिया णं भंते जीवा सम्मामिच्छत्तवेयणिज्जस्स किं बंधति?, गो० ! नत्थि किंचि बधंति,
एगिदिया णंभंते!, जीवा कसायबारसगस्स किंबंधंति?, गोयमा! जह० सागरोवमस्स चत्तारि सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणते उ० ते चेव पडिपुन्ने बंधंति, एवं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org