________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-/-/५१६
१२८
गो० ! नो संमु० म० पं० वेउ० सरीरे गब्भ० म० पंचिं० वे० सरीरे,
जइ गब्भ० म० पं० वे० स० किं कम्मभूमग० गं० म० पं० वे० स० अकम्पभूमग० ग० म० पं० वे० स० अंतरदीवग० ग० म० पं० वे० सरीरे ?, गो० ! कम्मभूमगगब्भ० म० पं० वे० स० नो अकम्भूमग० नो अंतरदीवग०, जइ कम्मभूमगगब्भ० मणूस० पंचिं० वे० सरीरे किं संखेज्जवासाउयकम्म० ग० म० वे० स० असं० कम्म० ग० म० पं० वे० स० ?, गो० ! संखे० कम्म० ग० म० पं० वे० स० नो असं० कम्म० ग० म० पं० वे० सरीरे, जति संखे० कम्म० ग० म० पं० वे० सरीरे किं पञ्जत्तयसंखे० क० म० पं० वे० स० अपजत्तग० सं० क० ग० म० पं० वे० सरीरे ?, गो० ! पज्ज० सं० क० ग० म० पं० वे० सरीरे नो अपज्ज० सं० क० ग० म० पं० वे० सरीरे ।
- जइ देव पंचिंदियवेउव्वियसरीरे किं भवणवासिदेव० पं० वे० सरीरे जाव वेमाणियदेव० वे० स० ?, गो० ! भवणवासीदेव० पं० वे० सरीरेवि जाव वेमाणियदेव० पंचि० वेउ० सरीरेवि, जइ भवणवासिदेव० पं० वे० सरीरे किं असुरकुमारभव० देव० पं० वे० सं० जाव थणियकुमारभव० देव० पं० वे० सरीरे ?, गो० ! असुरकु० जाव थणियकुमार० वेउ० सरीरेवि,
- जइ असुरकुमारदेव० पं० वे० स० किं पज्जत्तगअसुर० भ० देव० पं० वे० सरीरे अपजत्तग० असुरकुमारभ० देव० पं० वे० स० ?, गो० ! पज्ज० असुर० भ० देव० पं० वे० सरीरेवि अपज- त्तगअसु० भ० देव० पं० वे० सरीरेवि, एवं जाव थणियकुमाराणं दुगतो भेदो, एवं वाणमंतराणं अट्ठविहाणं जोतिसियाणं पंचविहाणं,
वेमाणिया दुविहा- कप्पोवगा कप्पातीता य, कप्पोवगा बारसविहा, तेसिंपि एवं चेव दुहतो भेदो, कप्पातीता दुविहा गेवेज्जगा य अनुत्तरोववाइया य, गेवेज्जगा नवविहा अनुत्तरोववाइया पंचविहा, एतेसिं पत्तापज्जत्ताभिलावेणं दुगतो भेदो भाणि० ।
वृ. 'वेडव्वियसरीरे णं भंते !' इत्यादि, वैक्रियशरीरं मूलतो द्विभेदं-- एकेन्द्रियपञ्चेन्द्रियभेदात्, तत्रैकेन्द्रियस्य वातकायस्य तत्रापि बादरस्य तत्रापि पर्याप्तस्य, शेषस्य वैक्रियलब्ध्यसम्भवात्, उक्तं च- "तिण्हं ताव रासीणं वेउव्वियलद्धी चेव नत्थि, बायरपज्जत्ताणंपि संखेज्जइभागमेत्ताणं' अत्र 'तिण्हं' ति त्रयाणां पर्याप्तापर्याप्तसूक्ष्मापर्याप्ताबादररूपाणां ।
पञ्चेन्द्रियचिन्तायामपि जलचरचतुष्पदोरः परिसर्पभुजपरिसर्प्पखचरान् मनुष्यांश्च गर्भव्युत्क्रान्तिकान् सङ्घयेयवर्षायुषो भुक्त्वा शेषाणां प्रतिषेधो भवस्वभावतया तेषां वैक्रियलब्ध्यसम्भवात् । उक्ता भेदाः, संस्थानान्यविधित्सुराह
मू. (५१७) वेउव्वियसरीरे णं भंते! किंसंठिते प० ?, गो० ! नानासंठाणसंठिते पं०, वाउकाइयएगिंदियवेउ० सरीरे णं भंते! किंसंठिते पं० ?, गो० ! पडागासंठाणसंठिते पं०, नेरइयपंचिंदियवेउब्वियसरीरे णं भंते! किंसंठाणसंठिते पं० ? गो० ! नेरइयपंचिंदियवेउव्वियसरीरे दुविधे पं०, तं० - भवधारणिज्जे य उत्तरवेउव्विए य, तत्थ णं जे से भवधारणिजे सेणं हुंडठाणसंठिते पं०, तत्थ णं जे से उत्तरवेउव्विते सेवि हुंडसंठाणसंठिते पं०,
"
रयणप्पभापुढविनेरइयपंचिं० वेउ० सरीरे णं भंते! किंसंठाणसंठिते पं० ?, गो० ! रयणप्पभापुढविनेरइयाणं दुविधे सरीरे पं०, तं० - भवधारणिज्जे य उत्तरवेउव्विए य, तत्थ णं जे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org