________________
पदं-२१, उद्देशकः, द्वार
१२३ सर्वसङ्ख्ययाऽष्टभेदं परिसर्पस्थलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरं, खचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरं सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदं, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदादिति, सर्वसङ्ख्यया तिर्यक्पञ्चेन्द्रियौदारिकशरीरं विंशतिभेदं, मनुष्यपञ्चेन्द्रियौदारिकशरीरं सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदं, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदान् ।
एवमौदारिकस्य भेदा उक्ताः, सम्प्रत्येतेषामेव यथाक्रमं संस्थानान्याह
मू. (५११) ओरालियसरीरेणंभंते! किंसंठिते पन्नत्ते?, गो०! नानासंठाणसंठित पं०, एगिंदियओरा० किंसंठिते पं०?, गो० ! नानासंठाणसंठिते पं०, पुढविकाइयएगिदिओरा० किंसंठिते पं०?, गो० ! मसूरचंदसंठाणसंठिते पं०, एवं सुहमपुढविकाइयाणवि बादराणवि, एवं चेव पज्जत्तापज्जत्ताणवि, [ एवं चेव] - ___आउक्काइएगिदियओरा० भंते ! किंसंठिते पं०?, गो०! थिबुकबिंदुसंठाणसंठिते पं०, एवं सुहुमबादरपञ्जत्तापजत्ताणवि, तेउकाइयएगि० उरा० भंते ! किंसंठिते पं०?, गो० ! सूईकलावसंठाणसंठिते पं०, एवंसुहुमबादरपजत्तापजत्ताणवि, वाउक्काइयाणवि पडागासंठाणसंठिते, एवं सुहुमबादरपज्जत्तापञ्जत्ताणवि, वणप्फइकाइयाणं नानासंठाणसंठिते पं०, एवं सुहुमबादरपज्जत्तापजत्ताणवि । 'बेइंदियओरा० भंते ! किंसं० पं०?, गो० ! हुंडसंठाणसंठिते पं०, एवं पज्जत्तापजत्ताणवि, एवं तेइंदियचउरिदियाणवि।
__पंचिंदियतिरिक्खजोणियपंचिं० ओरा० भंते! किंसंठा० पं०?, गो०! छब्विहसंठाणसं० पं०, तं०-समचउरंससंठाणसं० जाव हुंडसंठाणसंटितेवि, एवं पज्जत्तापजत्ताणवि ३, संमुच्छिमतिरिक्खजो० पंचिं० ओरा० भंते! किंसं० पं०?, गो०! हुंडसंठाणसंठिते पं०, एवं पज्जत्तापजताणवि, गब्भवकं तिरिक्ख० पंचिंदिय० ओरा० भंते! किंसंठा० पं०?,गो०! छव्विहसंठाणसं० पं० २०-समचउरंसे जाव हंडसंठा०, एवं पजत्तापज्जत्ताणवि ३,
एवमेते तिरिक्खजोणियाणं ओहियाणं नव आलावगा जलयरपं० तिरि० ओरा० भंते! किसंठाणसंठितेपं०?, गो०! छब्बिहसंठाणसं० पं०२०-समचउरंसे जाव हुंडे, एवंपज्जत्तापज्जत्ताणवि, संमुच्छिमजलयरा हुंडसंठाणसंठिता, एतेसिं चेव पञ्जत्तावि अपजत्तगावि एवं चेव, गब्भवतियजलयराछव्विहसंठाणसंठिता, एवंपजत्तापजत्ताणवि, एवंथलयराणविनव सुत्ताणि एवं चउप्पयथलयराणवि उरपरिसप्पथलयराणवि भुयपरिसप्पथलयराणवि, एवं खहयराणवि नव सुत्ताणि, नवरं सव्वत्थ संमुच्छिमा हुंड संठाणसंठिता भाणितव्वा, इयरे छसुवि।
मणूसपंचिंदियओरालियसरीरेणंभंते! किंसंठाणसंठिते पं०?, गो०! छव्विहसंठाणसंठिते प०, तं०-समचउरंसे जाव हुंडे, पज्जत्तापजत्ताणवि एवं चेव, गब्भवरक्कंतियाणवि एवं चेव, पजत्तापज्जत्ताणवि एवं चेव, संमुच्छिमाणं पुच्छा, गो०! हुंडसंठाणसंठिता पन्नत्ता।
वृ. 'ओरालियसरीरे णं भंते !' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात्, एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषुप्रत्येकं संस्थानभेदात्, तत्र पृथिवीकायिकानां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूरचन्द्रसंस्थानसंस्थितानि, मसूरो-धान्यविशेषः तस्य चन्द्रः-चन्द्राकारमर्द्धदलं तस्येव यत्संस्थानं तेन संस्थितानि,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org