________________
पदं-२८, उद्देशकः-१, द्वार
२११
-
. -ओसन्कारणंपडुच्चवण्णओकालनीलातिं गंधओदुभिगंधातिरसओतित्तरसकडुयाई फासओकक्खडगुरुयसीयलुक्खाइंतेसिंपोराणेवण्णगुणेगंधगुणेरसंगुणे फासगुणेविपरिणामइत्ता परिपीलइत्तापरिसाडइत्ता परिविद्धंसइत्ताअन्नेअपुव्वेवण्णगुणेगंधगुणेरसगुणेफासगुणेउप्पाइत्ता आयसरीरखेत्तोगाढे पोग्गले सव्वप्पणयाए आहारं आहारेति।
नेरइया णं भंते ! सव्वओ आहारेति सव्वओ परिणामंति सव्वओ ऊससंति सव्वओ नीससंति अभिक्खणंआहारेति अभिक्खणंपरीणामंति अभिक्खणंऊससंति अभिक्खणंनीससंति आहच आहारेंति आहच्च परणीति आहच्च ऊससंति आहच्च नीससंति?, हंता! गो० ! नेरइया सव्वतो आहारेति एवं तं चेव जाव आहच्च नी०।
नेरइयाणं भंते ! पोग्गले आहारत्ताते गिण्हतिं तेणं तेसिं पोग्गलाणं सेयालंसि कतिभागं आहारेति कतिभागं आसाएंति?, गो०! असंखेजतिभागंआ० अनंतभागं अस्साएंति, नेरइया णं भंते ! जे पोग्गले आहारत्ताते गिण्हंति ते किं सब्वे आहारेति नो सव्वे आहारेंति ?, गो०! ते सव्वे अपरिसेसए आहारेति । नेरइया गंभंते १ जे पोग्गले आहारत्ताए गिण्हंति ते णं तेसिं पोग्गलाकीसत्ताए भुञ्जो २ परिणामेति?, गो० ! सोतिंदियत्तातेजाव फासिंदियत्ताते अनिट्ठत्ताते अकंतत्ताए अन्निट्ठत्ताए अमणुण्णत्ताए अमणामत्ताते अनिच्छियत्ताते अभिज्झित्ताए अहत्ताते नो उद्धत्ताए दुक्खत्ताते नो सुहत्ताते एतेसिं भुजो २ परिणमंति।
वृ. 'नेरइयाणंभंते १' इत्यादि, नैरयिका भदन्त ! किंसचित्ताहाराः-सचित्तमाहारयन्तीति सचित्ताहाराः,एवमचित्ताहारा मिश्राहारा इत्यपि भावनीयं, भगवानाह-'गौतमे'त्यादि, इह वैक्रियशरीरिणो वैक्रियशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति, ते चाचित्ता एव सम्भवन्तिन जीवपरिगृहीता इत्यचित्ताहारा न सचित्ताहारा नापि मिश्राहाराः, एवमसुरकुमारादय; स्तनितकुमारापर्यवसाना भवनपतयो व्यन्तरा ज्योतिष्का वेमानिकाच वेदितव्याः, औदारिकशरीरिणः पुनरौदारिकशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति, ते च पृथिवीकायिकादिपरिणामपरिणता इतिसचित्ताहाराअचित्ताहास मिश्राहाराश्च घटन्ते, तथाचाह-'ओरालियसरीरा जाव मणूसा' इत्यादि, औदारिकशरीरिणः पृथिवीकायिकेभ्य आरभ्य यावन्मनुष्याः, किमुक्तं भवति? -पृथिव्यप्तेदोवायुवनस्पतिरकूपाएकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याश्चच एतेप्रत्येकं सचित्ताहारा अप्यचित्ताहारा अपि मिश्राहारा अपि वक्तव्याः । उक्तः प्रथमाधिकारः, सम्प्रति द्वितीयादीनष्टमपर्यन्तान् सप्ताधिकारान् चतुर्विशतिदण्डकक्रमेण युगपदभिधित्सुः प्रथमतो नैरयिकाणामभिदधाति
'नेरइया ण'मित्यादि, नैरयिकाणमिति वाक्यालङ्कारे, भदन्त ! आहारार्थिनः, काक्वाऽभिधानतः प्रश्नार्थत्वावगतिः,भगवानाह-हंतेत्यादि, हन्तेत्यनुमतौ अनुमतमेतत्, गौतम आहारार्थिनो नैरयिका इति, यदि आहारार्थिनस्ततो भदन्त ! नैरयिका णमिति पूर्ववत् 'केवइकालस्स'त्ति प्राकृतत्वात् तृतीयार्थे षषअठी, कियता कालेन आहारार्थः-आहारलक्षणं प्रयोजनं आहाराभिलाष इतियावत् समुत्पद्यते?, भगवानाह–'गौतम !' इत्यादि, नैरयिकाणां द्विविधो-द्विप्रकारः आहारः, तद्यथा-आभोगनिर्वार्त्तितोऽनाभोगनिवर्तितश्च, तत्र आभोगनमाभोगः-आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्वर्तितः-उत्पादित आभोगनिर्वर्तित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org