________________
११०
प्रज्ञापनाउपाङ्गसूत्रम्-२-२०/-/२/४९८
दिभ्यः पुनः परम्परागता एव, तथास्वाभाव्यात, एनमेव विशेषप्रतिपिपादयिषुः सूत्रसप्तकमाह-एवं रयणप्पभापुढवीनेरइयावि' इत्यादि, सुगमं ।
असुरकुमारादयः स्तनितकुमारपर्यवसाना; पृथिव्यब्बनस्पतयश्चानन्तरागताअपिअन्तक्रियां कुर्वन्तिपरम्परागता अप्यन्तक्रियां कुर्वन्ति, उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाविरोधात्, तथा केवलचक्षुषोपलब्धेः । तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव, न त्वनन्तरागताः, तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाप्राप्तेः,द्वीन्द्रियादीनांतुतथाभवस्वाभाव्यादिति शेषास्तु तिर्यक्पञ्चेन्द्रियादयो वैमानिकपर्यवसाना अनन्तरागता अपि परम्परागता अपि । अथ नैरयिकादिभवेभ्योऽनन्तर भगवताः कियन्त एकसमयेऽन्तक्रियां कुर्वन्ति इत्येवंरूपं तृतीयं द्वारमभिधित्सुराह
__-पदं-२०, वारं-३, “अनंतरागता" :म. (४९९) अनंतरागया नेरइया एगसमये केवइया अंतकिरियं पकरेंति ?, गोयमा! जहन्नेणं एगो वा दो वा तिनि वा उक्कोसेणं, दस, रयणप्पभापुढवीनेरइयावि एवं चेव, जाव वालुयप्पभापुढवी०, अनंत० भंते ! पंकपभापुढवीनेरइया एगसमयेणं केवतिया अंतकिरियं पकरेति?, गोयमा! जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते! असुरकुमारा एगसमये केवतिआ अंत० पकरेति ?, गोयमा ! जह० एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, अनंतरागया णं भंते! असुरकुमारीओ एगस० केव० अंत० पकरेंति ?, गोयमा जह० एक्को वादो वा तित्रि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणिअ०
अनंतरागया णं भंते ! पुढवि० एगसमये केवइया अंतकिरियं पकरेंति ?, गोयमा ! जह० एको वा दो वा तिनि वा, उक्कोसेणं चत्तारि, एवं आउक्काइयावि चत्तारि, वणस्सइकाइया छच्च, पंचिदियतिरिक्खजोणिया दस, तिरिक्खजोणिणीओ दस, मणुस्सा दस, मणुस्सीओ वीस, वाणमंतरा दस, वाणमंतरीओ पंचस जोइसिआ दस, जोइसिणीओ वीसं, वेमाणिआ अट्ठसयं, वेमाणिणीओ वीसं।
वृ. 'अनंतरागयांणंभंते!' इत्यादिक नैरयिकभवादनन्तरं-अव्यवधानेन मनुष्यभवमागता अनन्तरागताः, नैरयिका इति प्राग्भवपर्यायेणं व्यपदेशः सुरादिप्राग्भवपर्यायप्रतिपत्तिव्युदासार्थः, एवमुत्तरत्रापि तत्तत्राग्भवपर्यायेण व्यपदेशे प्रयोजनं चिन्तनीयमिति । शेषं कण्ठयं । सम्प्रति तत उद्वृत्ताः कस्यां योनावुत्पद्यन्ते? इति चतुर्थं द्वारमभिधित्सुराह
-पदं-२०, दारं- ४ "उद्वर्तन":मू. (५००) नेरइएणं भंते! नेरइएहितोअनंतरं उव्वट्टित्ता नेरइएसुउववजेज्जा?, गोयमा नो इणढे समढे, नेरइए णं भंते ! नेरइएहितो अनंतरं उव्वट्टित्ता असुरकुमारेसु उववजेज्जा ?, गोयमा! नो इणढे समढे । एवं निरंतरं जाव चउगिदिएसुपुच्छा, गोयमा! नो इणढे समढे ।
नेरइए णं भंते ! नेरइएहितो अनंतरं उव्वट्टित्ता पंचिंदियतिरिक्खजोणिएसु उववजेजा अत्यंगतिए उववजेज्जा अत्थेगइए नो उववजेजा, जेणंभंते ! नेरइएहितो अनंतरं पंचिंदियतिरिक्खजोणिएसु उवव० सेणं भंते! केवलिपन्नत्तं धम्मलभेजा सवणयाए?, गोयमा अत्थेगतिए लभेजा अत्यंगतिए नो लभेजा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org