________________
प्रतिपत्तिः-२,
तदनन्तरं संसारिणो नियमेन भूयो वनस्पतिकायिकत्वेनोत्पादभावात् ।
द्वीन्द्रियत्रीन्द्रियचरुन्द्रियपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थल खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुष्यनपुंसकस्यचजघन्यतोऽन्तरमन्तर्मुहूर्तमुत्कर्षतोऽनन्तंकालं, सचानन्तःकालोवनस्पतिकालो यथोक्तस्वरूपप्रतिपत्तव्यः, कर्मभूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, धर्माचरणं प्रतीत्य जघन्यत कंसमयं यावत्, लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात्, उत्कर्षतोऽनन्तंकालं, तमेवानन्तं कालं निर्धारयति-“अनंताओ उस्सप्पिणीओप्पिणीओ कालओ, खेत्तओ अनंता लोगा अवडं पुग्गलपरियटै देसूण"मिति, एवं भरतैरावतपूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्मचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम्।
अकर्मभूमकमनुष्यनपुंसकस्य जन्मप्रतीत्यजघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावात्, उत्कर्षतो वनस्पतिकालः, संहरणंप्रतीत्य जघन्यतोऽन्तर्मुहूर्त, जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावात्, उत्कर्षतो वनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तच्चैवं-कोऽपि कर्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमौ संहृतः, सच मागधपुरुषदृष्टान्तबलादकर्मभूमक इति व्यपदिश्यते, ततः कियत्कालानन्तरंतथाविधबुद्धिपरावर्तनभावतो भूयोऽपिकर्मभूमौ संहृतः, तत्र चान्तर्मुहूर्तधृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः । एवं विशेषचिन्तायां हैमवतहैरण्यवतहरिवर्षरम्यकदेवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्यचजन्म संहरणंच प्रतीत्य जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम् । तदेवमुक्तमन्तरमधुनाऽल्पबहुत्वमाह
मू. (६८) एतेसिणंभंते! नेरइयणपुंसकाणंतिरिक्खजोणियनपुंसकाणंमणुस्सनपुंसकाण य कयरे कयरेहिन्तो जाव विसेसाहिया वा?, गोयमा! सव्वथोवा मणुस्सनपुंसका नेरइनपुंसगा असंखेजगुणा तिरिक्खजोणियनपुंसका अनंतगुणा ।
एतेसिणंभंते! रयणप्पहापुढविनेरइयणपुंसकाणं जाव अहेसत्तमपुढविने० य कयरे २ हिंतोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाअहेसत्तमपुढविनेरइयनपुंसकाछट्टपुढविणे० असंखेज्जगुणा जाव दोच्चपुढविने० असंखेज्जगुणा इमीसे रयणप्पभाए पुढवीए णेरइयणपुंसका असंखेज्जगुणा।
एतेसि णं भंते ! तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्खजोणियनपुंसकाणं पुढविकाइय जाव वणस्सतिकाइयएगिंदियतिरिक्खजोणियनपुंसकाणं य कतरेशहितो जाव विसेसाहियावा?, गोयमा! सव्वथोवा खहयरतिरिक्खजोणियनपुंसका, थलयरतिरिक्खिजोणियनपुंसका संखेज्ज० जलयरतिरिक्खजोणियनपुंसका संखेज० चतुरिंदितिरि० विसेसाहिया तेइंदियति० विसेसाहिया बेइंदियति० विसेसा० तेउक्काइयएगिदियतिरिक्खा असंखेज्जगा पुढविक्काइयएगिंदियतिरिक्खजोणिया विसेसाहिया, एवं आउवाउवणस्सतिकाइयएगिदिय तिरिक्खजोणियनपुंसका अनंतगुणा । एतेसिणं भंते ! मणुस्सनपुंसकाणं कम्मभूमिनपुंसकाणं अकम्मभूमिनपुंसकाणं अंतर-दीवकाण य कतरे कयरेहितो अप्पा वा ४?, गोयमा! सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सण-पुंसका देवकुरुउत्तरकुरुअकम्मभूमगा दोवि संखेज्जगुणा एवं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org