________________
प्रतिपत्ति:- २,
६३
जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पण्णपन्नं पलि ओवमाइं एक्केणं आदेसेण जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं नव पलिओवमाइं एगेणं आदेसेणं जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं सत्त पलिओवमाई एगेणं आदेसेणं जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पन्नासं पलि ओवमाइं ॥
वृ. 'इत्थी णं भंते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह - गौतम 'एकेनादेशेन' आदेशशब्द इह प्रकारवाची “आदेसो त्ति पगारो” इति वचनात्, एकेन प्रकारेण, एकं प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्त्तम्, एतत्तिर्यग्मनुष्यत्र्यपेक्षया द्रष्टव्यम् अन्यत्रैतावतो जघन्यस्यासम्भवात्, उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशानकल्पापरिगृहीतदेव्यपेक्षम् । तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्तथैवोत्कर्षतो नव पल्योपमानि, एतदीशानकल्प एवं परिगृहीतदेव्यपेक्षम् ।
तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्तम्, एतत्प्राग्वत्, उत्कर्षतः सप्त पल्योपमानि एतत्सौधर्मकल्पे परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम् उक्तञ्च सङ्ग्रहण्याम्“सपरिग्गहेयारणं सोहम्मीसाण पलियसाहीयं ।
119 11
उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ।।"
तदेवं सामान्यतः स्त्रणां जघन्यत उत्कर्षतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यक्त्र्यादिभेदानधिकृत्याह-
मू. (५५) तिरिक्खजोणित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता ?,, गो० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं । जलयरतिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्नेणं अंतो० उक्को० पुव्वकोडी ।
चउप्पदथलयरतिरिक्खजोणित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता ?, गो० जहा तिरिक्खजोणित्थीओ । उरगपरिसप्पथलतरतिरिक्खजोणित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसं पुव्वकोडी । एवं भुयपरिसप्प० । एवं खहयरतिरिक्खित्थीणं जहन्नेणं अंतोमुहुत्तं उक्को० पलिओवमस्स असंखेज्जतिभागो ।
मस्सित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! खेत्तं पडुच्च जह० अंतो० उक्को० तिन्नि पलिओवमाई, धम्मचरणं पडुच्च जह० अंतो० उक्कोसेणं देसूणा पुव्वकोडी । कम्मभूमयमणुस्सित्थीणं भंते! केवइयं कालं ठिती प० गो० खित्तं पडुच जहन्त्रेणं अंतोउक्को० तिन्नि पलिओवमाइं धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी ।
भर हेरवयकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता, गोयमा ! खेत्तं पडु जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, धम्मचरणं पडुच्च जहन्नेणं अतोमु० उक्कोसेणं देसूणा पुव्वकोडी । पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! खेत्तं पडुच्च जहन्त्रेणं अंतो० उक्कोसेणं पुव्वकोडी, धम्मचरणं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी ।
अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती प० गो० जम्मणं पडुच्च जहन्त्रेणं देसूणं पलिओवमं पलिओवमस्स असंखेज्जतिभागऊणगं उक्कोसेणं तिन्नि पलिओवमाई, संहरणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International