________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४४
से किं तंभुयगपरिसप्पसंमुच्छिमलयरा?, २ अनेगविधा पन्नत्ता, तंजहा-गोहा नउला जावजेयावन्नेतहप्पकारा तेसमासतोदुविहा पन्नत्ता, तंजहा-पज्जत्तायअपज्जत्ताय, सरीरोगाहणा जहन्नेणं अंगुलासंखेनं उक्कोसेणं घणुपुहुत्तं, ठिती उक्कोसेणं बायालीसं वाससहस्साइंसेसं जहा जलयराणंजाव चउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता, सेतंभुयपरिसप्पसंमुच्छिमा, से तं थलयरा।
से किंतं खहयरा?, २ चउव्विहा पन्नत्ता, तंजहा-चम्मपक्खी लोमपक्खी समुग्गपरखी विततपक्खी । से किंतं चम्मपक्खी?, २ अनेगविधा पन्नत्ता, तंजहा-वग्गुली जावजे यावन्ने तहप्पगारा, से तं चम्मपक्खी । से किं तं लोमपक्खी ?, २ अनेगविहा पन्नत्ता, तंजहा-ढंका कंका जे यावन्ने तहप्पकारा, सेतं लोमपक्खी।
से किं तं समुग्गपक्खी?, २ एगागारा पन्नता जहा पन्नवणाए, एवं विततवक्खी जाव जेयावन्नेतहप्पगाराते समासतोदुविहा पन्नत्ता, तंजहा-पजत्तायअपजत्ताय, नाणत्तंसरीरोगाहणा जह० अंगु० असं० उक्कोसेणं धणुपुहुत्तंठितीउकोसेणंबावत्तरिंवाससहस्साई, सेसंजहाजलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता।
सेतं खयरसमुच्छिमतिरिक्खजोणिया, सेतं समुच्छिमपंचेदियतिरिक्खजोणिया ।
वृ.अथ केते संमूर्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-चतुष्पदस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाश्च परिसर्पस्थलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाच परिसर्पस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषांते चतुष्पदाः-अश्वादयः तेच ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्थलचरसंमूर्छिपञ्चेन्द्रियतिर्यग्योपयोनिकाः, उरसा भुजाभ्यांवापरिसर्पन्तीति परिसर्पन्तीति परिसा-अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दौ स्वस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराहअथ के ते चतुष्पदस्थलरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-चतुष्पदस्थलचरसंमूर्छिमपञ्चेश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा
___'जहा पन्नवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'तेसमासतो दुविहा पन्नत्ता' इत्यादि, तेचैवम्-“एगखुरा दुखुरा गंडीपया सणप्फया।से किंतं एगखुरा?, एगखुरा अनेगविहा पन्नत्ता, तंजहा-अस्सा अस्सतरा घोडा गद्दमा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे यावण्णे तहप्पगारा, सेत्तं एगखुरा। से किं तं दुखुरा?, दुखुरा अनेगविहा पन्नत्ता, तंजहा-उट्टा गोणा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोकण्णमाई, सेत्तं दुखुरां । से किं तं गंडीपया ?, गंडीपया अनेगविहा पन्नत्ता, तंजहा-हत्थी हत्थिपूयणा मंकुणहत्थी खग्गागंडा, जे यावन्ने तहप्पगारा, सेत्तं गंडीपया । से किं तं सणफया ?, २ अनेगविहा प०-सीहा वग्घा दीविया अच्छा तरच्छापरस्सरासीयाला सुणगाकोकंतिया ससगा चित्तगा चित्तलगा, जेयावन्नेतहप्पकारा।
तत्र प्रतिपदमेकः खुरो येषां ते एकखुराः अश्वादयः, प्रतिपादं द्वौ खुरौ-सफौ येषां ते द्विखुरा-उष्ट्रादयः, तथाच तेषामेकैकस्मिन्पादे द्वौ द्वौशफौदृश्येते, गण्डीवपदंयेषांतेगण्डीपदाः
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only