________________
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः१
४८१ अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त देशोनं, एकवारमुपश्रेणिं प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्तावदेकत्वोपपत्तेः ॥अल्पबहुत्वमाह-“एएसिणं भंते! जीवा' इत्यादि पूर्ववत्।
प्रकारान्तरेण द्वैविध्यमाह--'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथासकषायिकाश्च अकषायिकाच, सह कषाया येषां यैर्वा ते सकषायाः त एव सकषायिकाः, प्राकृतत्वात् स्वार्थे इक्प्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकषायाः २ एवाकषायिकाः॥ सम्प्रति कायस्थितिमाह-‘सकसाइयस्से'त्यादि, सकषायिकस्य त्रिविधस्यापि संचिट्ठणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकषायिकस्य द्विविधभेदस्यापि कायस्थितिरन्तरं च यथाऽवेदकस्य । तच्चैवम्-‘सकसाइएणंभंते ! सकसाइयत्ति कालतो केवचिरं होइ?, गोयमा !सकसाइए तिविहे पन्नत्ते, तंजहा-अनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थजे से साइएसपज्जवसिए से जहन्नेणंअंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंता
ओसप्पिणिउस्सप्पिणीओ कालतो खेत्ततो अवड्डपोग्गलपरियह देसूणं, अकसाइए णं भंते ! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा ! अकसाइए दुविहे पन्नत्ते, तंजहा-साइए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे साइए सपज्जवसिए से जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं ।
सकसाइयस्सणंभंते! अंतरंकालतोकेवचिरंहोइ?,गोयमा! अनाइयस्सअपज्जवसियस्स नथि अंतरं, अनाइयस्स सपज्जवसियस्स नथि अंतरं,साइयसस सपज्जवसियस्स जहन्नेणं एक समयं उक्कोसेणं अंतो हुत्तं, अकसाइयस्स णं भंते ! केवइयं कालं अंतरं होइ ?, साइयस्सं अपज्जवसियस्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जावअवटुंपोग्गलपरियट्ट देसूण मिति, अस्य व्याख्या पूर्ववत् । अल्पबहुत्वमाह-'एएसि णं भंते! जीवाणं सकसाइयाण'मित्यादि प्राग्वत॥प्रकारान्तरेण द्वैविध्यमाह___ मू. (३७१) नाणी चेव अन्नाणीचेव॥नाणीणंभंते! कालओ०?, २ दुविहे पन्नते-सातीए वा अपज्जवसिए सादीए वासपज्जवसिए, तत्थणंजेसे सादीएसपज्जवसिते सेजहन्नेणंअंतोमुहत्तं उक्कोसेणं छावट्ठिसागरोवमाइं सातिरेगाई, अन्नाणी जहा सवेदया।
नाणिस्स अंतरं जहन्नेणं अंतीमुहत्तं उक्कोसेणं अनंतं कालं अवटुं पोग्गलपरियट्ट देसूणं । . अन्नाणियस्स दोण्हवि आदिल्लाणं नत्थि अंतरं, सादीयस्स सपज्जवसियस्स जहन्नेणं अंतोमु० उक्कोसेणं छावहिँ सागरोवमाइं साइरेगाई। अप्पाबहु सव्वत्थोवा नाणी अन्नाणी अनंतगुणा।
अहवादुविहा सव्वजीवा पन्नत्ता-सागारोवउत्ताय अनागारोवउत्ता य, संचिट्ठणा अंतरं च जहन्नेणं उक्कोसेणवि अन्तोमुहुत्तं, अप्पाबहु सागारो० संखे०॥
वृ. 'अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सलेश्याश्च अलेश्याश्च, तत्र सलेश्यस्य कायस्थितिरन्तरं चासिद्धस्येव, अलेश्यस्य कायस्थितिरन्तरंच यथा सिद्धस्य । अल्पबहुत्वं प्राग्वत् । भूयः प्रकारान्तरेण द्वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः 9131
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org