________________
४६०
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३६२
एवं सुहमपुढविबायरपुढवि जाव सुहुमनिओया बायरनिओया नवरं पत्तेयसरीरबायरवण० सव्वत्थोवा पज्जत्ता अपञ्जत्ता असंखेज्जगुणा, एवं बादरतसकाइयावि ।
सव्वेसिंपज्जत्तअपजत्तगाणंकयरे२हिंतोअप्पावा बहुयावा?, सव्वत्थोवा बायरतेउक्काइया पजत्ता बायरतसकाइया पज्जत्तगा असंखेजगुणातेचेव अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सइअपज्जत्तगा असंखे० बायरनिओया पज्जत्ता असंखेज० बायरपुढवि० असं० आउवाउपज्जत्ताअसंखे० बायरतेउकाइयअपज्जत्ता असंखे० पत्तेय० असंखे० बायरनिओयपज्जत्ता असं० बायरपुढवि० आउवाउकाइ० अपज्जत्तगा असंखेज्जगुणा।
__ -सुहुमतेउकाइया अपज्जत्तगा असं० सुहुमपुढविआउवाउअपजत्ता विसेसा० सुहुमतेउकाइ-यपजत्तगा संखेजगुणा सुहुमपुढविआउवाउपजत्तगा विसेसाहिया सुहुमणिगोया अपज्जत्तगा असंखेज्जगुणा सुहुमनिगोया पज्जत्तगा असंखेज्जगुणा बायरवणस्सतिकाइया पज्जत्तगा अनतगुणा बायरापजत्तगा विसेसाहिया बायरवणस्सइ अपज्जत्ता असंखेजगुणाबायरा अपज्जत्ता विसे० बायरा विसेसाहिया सुहुमवणस्सतिकाइया अपज्जत्तगा असंखेजगुणा सुहुमा अपज्जत्ता विसेसाहिया सहवमणस्सइकाइया पञ्जत्ता संखेनगुणा सुहमा पजत्तगा विसेसाहिया सुहमा विसेसाहिया॥
वृ. 'एएसिण'मित्यादि, सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रस्त्वात्, तेषांच शेषकायापेक्षयाऽल्पत्वात्, तेभ्यो बादरतेजस्कायिकाअसङ्घयेयगुणाः, असङ्खयेयलोकाकाशप्रमाणत्वात्, तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असङ्खयेयगुणाः,स्थानस्यासवयेयगुणत्वात्, बादरतेजस्यिका हि मनुष्यक्षेत्र एव भवन्ति, तथा चोक्तं प्रज्ञापनायां द्वितीये स्थानाक्ये पदे-'कहि णं भंते ! बादरतेउक्काइयाणं पज्जत्तापज्जताणं ठाणा पन्नत्ता?, गोयमा! अंतो मणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु निव्वाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसुएत्थणंबायरतेउक्काइयाणंपज्जत्तगाणंठाणा पज्जत्ता, तथा-जत्थेवबायरतेउक्काइयाणं पञ्जत्ताणं ठाणा पन्नत्ता तत्थेव अपज्जत्ताणं बायरतेउकाइयाणं ठाणा पन्नत्ता' इति ।
बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु, तथा चोक्तं प्रज्ञापनायां तस्मिन्नेवस्थानाख्ये द्वितीये पदे-'कहि णं भंते ! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता ?, गोयमा ! सट्ठाणेणं सत्तसुघनोदहीसु सत्तसुघनोदहिवलएसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उडलोए कप्पेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसुपुक्खरिणीसुगुंजालियासुसरेसुसरपंतियासुउज्झरेसुचिल्ललेसुपल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठ्ठाणेसु, एत्थ णं बायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, तथाजत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणंठाणापण्णत्ता तत्थेव बायरवणस्सइकाइयाणमपज्जत्तगाणंठाणापन्नत्ता' इति। ततः क्षेत्रस्यासङ्खयेयगुणत्वादुपपद्यन्तेबादरतेजस्कायिकेभ्योऽसङ्खयेयगुणाः प्रत्येक-शरीरबदरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्खयेयगुणास्तेषा मत्यन्तसूक्ष्मावगाहनत्वात् जलेषु च सर्वत्रापि प्रायोभावात्, पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरान्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्घयेयगुणाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org