________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १ /-/ ३७
हत्थिसोंडा, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पन्नत्ता, तंजहा - पज्जत्ता य अपज्जत्ता य, तहेव जहा बेइंदियाणं । नवरं सरीरोगाहणा उक्कोसेणं तिन्नि गाउयाई, तिन्नि इंदिया, ठिई जह० अंतोमुहुत्तं उक्को ं एगूणपन्नराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेज्जा प० से तं तेइंदिया ॥
वृ. अथ के ते त्रीन्द्रियाः ?, सूरिराह - त्रीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा- 'भेदो जहा पनवणा' भेदो यथा प्रज्ञपनायां तथा वचव्यः, स चैवम्- “उवयिया रोहिणिया कुंथूपिवीलिया उद्देसका उद्देहिया उक्कलिया तणहारा कट्टहारा पत्तहारा मालुया पत्तहारा तणस्सका पत्तबेंटया फलबेंटया तेम्बूरुमिजिया तउसमिंजिया कप्पासट्ठिभिंजिया झिल्लिया झिंगिरा झगिरिडा वाहुया, मुरगा सोवत्थिया सुयबेंटा इंदकाइया इंदगोवया कोत्थलवाहगा हालाहला पिसुया तसवाइया गोम्ही हत्थसोंडा । इति एते च केचिदतिप्रतीताः केचिद्देशविशेषतोऽवगन्तव्याः,
४०
नवरं 'गोम्ही' कण्हसियाली, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये 'तथाप्रकाराः ' एवंप्रकारास्ते सर्वेत्रीन्द्रिया ज्ञातव्याः, 'तेसमासतो' इत्यादि समस्तमपि सूत्रं द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽ- वगाहना त्रीणि गव्युतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, शेषं तथैव, उपसंहारमाह- 'सेत्तं तेइंदिया' । उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह
मू. (३८) से कं तं चउरिदिया ?, २ अनेगविधा पन्नत्ता, तंजहा - अंधिया पुत्तिया जाव गोमयकीडा, जे यावन्ने तहप्पगारा ते समासतो दुविहा पन्न्नत्ता, तंजहा - पज्जत्ता य अपज्जत्ता य
तेसि णं भंते! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! तओ सरीरगा पन्नत्ता तं चेव, नवरं सरीरोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदिया चत्तारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उक्कोसेणं छम्मासा। सेसं जहा तेइंदियाणं जाव असंखेज्जा प० से तं चउरिदिया ।
वृ. अथ के ते चतुरिन्द्रियाः ?, सूरिराह - चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा"अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुक्कहा कुक्कडा नंदावत्ता झिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुक्कलपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विच्छुया पत्तविच्छुया छाणविच्छुया जलविच्छुया सेइंगाला कणगा गोमयकीडगा" एते लोकतः प्रत्येतव्याः । 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः ' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्रं द्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गव्यतानि ।
इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे उत्कर्षतः स्थिति षण्मासाः, शेषं तथैव, उपसंहारमाह- 'सेत्तं चउरिंदिया' ।
सम्प्रति पञ्चेन्द्रियान् प्रतिपिपादयिषुराह
मू. (३९) से किं तं पंचेदिया ?, २ चउव्विहा प० रतिया तिरिक्खजोणियाम गुस्सा देवा ॥ वृ. अथ के ते पञ्चेन्द्रियाः ?, सूरिराह - पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - नैरयिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम्इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकाः, अध्यात्मादेराकृतिगणत्वादिकणप्रत्ययः । तिर्यगिति प्रायस्तिर्यगलोके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org